गृहम्‌
मद्यस्य आकर्षणम् : इतिहासस्य, स्वादस्य, संस्कृतिस्य च यात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रान्सदेशस्य प्राचीनद्राक्षाक्षेत्रेभ्यः आरभ्य अमेरिकादेशस्य आधुनिकनवीनीकरणपर्यन्तं मद्यः इतिहासं, कलात्मकतां, मानवसम्बन्धं च मिश्रयति इति अद्वितीयं इन्द्रियानुभवं प्रददाति विश्वव्यापीषु असंख्यसांस्कृतिकपरम्परासु महत्त्वपूर्णां भूमिकां निर्वहति इति कारणतः सीमां अतिक्रमयति । सामाजिकसमागमात् उत्सवात् आरभ्य आत्मीयक्षणपर्यन्तं मद्यं सर्वदा आनन्दस्य, साझीकृतस्मृतीनां च स्रोतः आसीत् ।

मद्यस्य उत्पत्तिं समीपतः अवलोक्य तस्य प्राचीन-इतिहासस्य अनावरणं भवति । सहस्राब्दपर्यन्तं सभ्यतासु अस्य महत्त्वपूर्णं भागं निर्वहति, विश्वस्य समाजानां कृते पोषणं, उत्सवः च इति कार्यं करोति । अद्यत्वे वयं मद्यस्य विविधव्यञ्जनेषु प्रतिबिम्बितः अयं समृद्धः इतिहासः । प्रत्येकं प्रदेशं अद्वितीयं terroir इति गर्वम् करोति, विशिष्टलक्षणयुक्तानि द्राक्षाफलानि ददाति, अन्ततः मद्यस्य अन्तिमस्वादरूपरेखां आकारयति । द्राक्षाफलस्य मर्दनात् आरभ्य वृद्धत्वप्रक्रियापर्यन्तं यथा मद्यस्य निर्माणं भवति, तस्य चरित्रे महत्त्वपूर्णं योगदानं भवति, येन अस्य विश्वप्रसिद्धस्य पेयस्य अधिकविविधता भवति

यथा, रक्तमद्यः प्रायः फलस्य, मृत्तिकात्वस्य, मसालानां च साहसिकस्वरस्य गर्वं करोति, द्राक्षाचर्मात् टैनिन्, रक्तवर्णकं च उपस्थितेः कारणात् अपरपक्षे श्वेतमद्याः पुष्पगन्धयुक्तानि लघुशरीराणि प्रदर्शयन्ति, प्रायः सिट्रस् अथवा उष्णकटिबंधीयफलानि प्रकाशयन्ति । शैम्पेन इव स्पार्क्लिंग् मद्यः अनुभवे स्फूर्तिदायकं बुदबुदाति तत्त्वं योजयति, प्रत्येकं घूंटं उत्सवं प्रदाति । मद्यस्य जगत् यथार्थतया व्यक्तिगत-अनुभवानाम् अतिक्रमणं करोति, यतः एषा साझीकृतभाषा अस्ति या काल-संस्कृतौ जनान् संयोजयति ।

मद्यस्य आकर्षणं तस्य भौतिकगुणात् परं गच्छति; अस्माकं मानवतां एव वदति। मद्यः अस्मान् स्वतः बृहत्तरस्य किमपि वस्तुनः सह विरामं कर्तुं, चिन्तयितुं, संलग्नं कर्तुं च शक्नोति-परम्परायाः, कलात्मकतायाः, मानवीय-अनुभवस्य च सम्बन्धः। पारिवारिकसमागमस्य समये रक्तमद्यस्य एकं शीशकं साझां कृत्वा वा फ्रान्सदेशस्य मद्यनिर्माणकेन्द्रे उत्सवं कुर्वन् वा, एतत् कृत्यं स्वयं गहनभावनाः स्मृतयः च उद्दीपयति इति कलारूपं भवति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन