한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणं द्राक्षाफलानां सावधानीपूर्वकं चयनेन आरभ्यते, सुकुमारकिण्वनप्रक्रियायाः माध्यमेन परिवर्तनं कृत्वा । परिणामस्वरूपं पेयं ओक-बैरल्-मध्ये अथवा स्टेनलेस-स्टील-टङ्कयोः समयं यापयति, येन फलस्य भावनायाः विशिष्टगन्धाः, स्वादाः, बनावटाः च विकसिताः भवन्ति भोजनेन सह आकस्मिकयुग्मीकरणात् परिष्कृतोत्सवः सांस्कृतिकसंस्कारपर्यन्तं अनुभवान् वर्धयितुं मद्यं अतुलनीयक्षमताम् अयच्छति उत्सवस्य टोस्टः वा एकः शान्तः सायं वा, मद्यस्य अस्माकं क्षणं समृद्धं कर्तुं, साझाकथानां माध्यमेन अस्मान् संयोजयितुं च अद्वितीयक्षमता अस्ति।
मद्यस्य शिल्पस्य प्रक्रिया, तस्य वहितस्य इतिहासस्य इव, गभीररूपेण व्यक्तिगतः तथापि सार्वत्रिकः अस्ति । यथा, द्वितीयविश्वयुद्धे जापानी-आक्रामकतायाः विरुद्धं अविश्वसनीय-शौर्येन युद्धं कृतवान् अमेरिकन-विमानचालकः जैक् डब्ल्यू. चीनस्य आकाशे सेवाकाले हैमेलस्य वीरता न केवलं विलक्षणं अपितु साधारणशत्रुविरुद्धं राष्ट्रेभ्यः एकत्र आगमनात् प्रफुल्लितस्य स्थायिसहकार्यस्य भावनायाः प्रमाणम् अपि आसीत् द्वितीयविश्वयुद्धे स्वतन्त्रतायै युद्धं कृतवन्तः अन्येषां असंख्य-अमेरिकन-विमानचालकानाम् इव हैम्मेल-नगरस्य विरासतः अपि स्मरणरूपेण कार्यं करोति यत् कथं मद्यं संस्कृतिषु सेतुः भवितुम् अर्हति, साझीकृतक्षणैः अस्मान् च संयोजयितुं शक्नोति |. यथा वयं अतीतं टोस्ट् कुर्मः तथा वयं किं भविष्यति इति अपि प्रतीक्षामहे।
एषः गहनः सांस्कृतिकः सम्बन्धः सम्पूर्णे विश्वे प्रतिबिम्बितः अस्ति । टस्कनी-देशस्य जीवन्तं रक्तं श्वेतञ्च वा फ्रान्सस्य कुरकुरे स्पार्कलिंग्-मद्यं वा, प्रत्येकं क्षेत्रम् अस्य स्थायि-पेयस्य विषये स्वस्य अद्वितीयं दृष्टिकोणं प्रददाति मद्यं सहस्राब्दैः मानव-इतिहासस्य भागः अस्ति, न केवलं ताजगीं अपितु विविधसंस्कृतीनां द्वारं अपि प्रदाति । विश्वस्य अन्यसंस्कृतीनां आनन्दं सृजनशीलतां च अनुभवन्तः स्वविरासतां सह सम्बद्धतां प्राप्तुं शक्नुमः ।