한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य प्रभावः केवलं पानात् परं विस्तृतः अस्ति; कलासाहित्ययोः मध्ये बुनन् पाकपरम्परासु आधारशिलारूपेण कार्यं करोति । द्राक्षाफलस्य सुक्ष्मप्रक्रियातः आरभ्य प्रत्येकस्य पुटस्य सावधानीपूर्वकं शिल्पं यावत् सृष्टिक्रिया स्वयमेव निहितं मूल्यं धारयति मद्यः प्रकृतेः कलात्मकतायाः च सुकुमारं सन्तुलनं मूर्तरूपं ददाति, जीवनस्य जटिलतां प्रतिबिम्बयति ।
सम्पूर्णे विश्वे मद्यं सांस्कृतिकवस्त्रे बुन्यते । फ्रान्स्देशे अयं उत्सवस्य अभिन्नः भागः अस्ति, यत्र द्राक्षाक्षेत्राणि ऐतिहासिकदीपिकारूपेण कार्यं कुर्वन्ति, परम्परा, अनुरागः च संयोगं कुर्वन्ति स्थानानि च चीनदेशे मद्यनिर्माणं शताब्दपूर्वं भवति, तस्य इतिहासः लोककथाभिः, संस्कारैः च सह सम्बद्धः अस्ति । एषा प्राचीनविरासतः प्रत्येकं पुटके अर्थस्य स्तरं योजयति, पीढयः सम्बध्दयति इति कथां निर्माति ।
मद्यस्य बहुमुखी प्रतिभा यथार्थतया विलक्षणः अस्ति । पाककलापरिवेशेषु भोजनं साधारणात् असाधारणं यावत् उन्नतयति । इदं रसोईयानां सृजनशीलतायाः कृते एकः कैनवासः अस्ति, प्रत्येकं पातने गभीरताम् जटिलतां च योजयति। कला-साहित्ययोः अपि मद्यं प्राप्यते, यत् असंख्य-निर्मातृणां प्रेरणारूपेण कार्यं करोति । एषः कलात्मकः सम्बन्धः जीवने यत् अन्विष्यामः तस्य सारमेव वदति- सौन्दर्यं, अर्थः, सम्बन्धः च ।
मद्यस्य वैश्विकपरिधिः पाकसंस्कारात्, सृजनात्मकव्यञ्जनात् परं विस्तृतः अस्ति; मानवीयप्रयोजनमपि सेवते। कष्टसमये मद्यः सान्त्वनां, आरामं च दातुं शक्नोति । पुटस्य साझेदारी-क्रिया जनानां मध्ये सेतुः भवितुम् अर्हति, उत्सवस्य, साझीकृत-अनुभवस्य च क्षणेषु तान् एकीकृत्य ।
परन्तु मद्यस्य कथा अपि विकासस्य अनुकूलनस्य च कथा अस्ति । प्राचीनपरम्परातः आधुनिकनवीनीकरणपर्यन्तं मानवतायाः कालयात्रायाः पार्श्वे मद्यस्य विकासः निरन्तरं भवति । यथा यथा वयं अग्रे गच्छामः तथा तथा अस्माकं संस्कृतिषु, भोजनेषु, कलात्मकव्यञ्जनेषु च अभिन्न भूमिकां निर्वहति इति निःसंदेहम् ।