한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उत्तममद्यस्य प्रशंसा अस्माकं स्वस्य सांस्कृतिकपरिचयैः सह गभीरं सम्बद्धा अस्ति । बर्गण्डी-वृक्षस्य एकः घूंटः भवन्तं पुनः फ्रान्स-देशस्य लुठन्त-पर्वतेषु परिवहनं कर्तुं शक्नोति, यदा तु चिली-देशस्य पिनोट्-नॉयर्-इत्यस्य एकः गिलासः प्रशान्तमहासागरस्य दुर्घटना-तरङ्गानाम् चित्राणि उद्दीपयति मद्यं कलारूपं भवति, सीमां भाषां च अतिक्रम्य अस्मान् स्वादस्य इतिहासस्य च साझीकृतानुभवद्वारा संयोजयति इति भाषा भवति।
प्राचीनरोमनाः ये स्वदेवानाम् आनन्दाय मद्यस्य उपयोगं कुर्वन्ति स्म, ते आधुनिककालस्य सोमलीयराः यावत् दुर्लभाः विन्टेज्-वस्तूनाम् सावधानीपूर्वकं क्यूरेट् कुर्वन्ति स्म, मद्येन सह मानवसम्बन्धः असंख्यसंस्कृतिभिः प्रभावैः च आकारितः अस्ति प्राचीनद्राक्षाक्षेत्रेषु द्राक्षाकृषेः आरभ्य उन्नतप्रयोगशालाकिण्वनप्रक्रियापर्यन्तं मद्यनिर्माणप्रविधिनां विकासः शताब्दशः नवीनतां प्राकृतिकशक्तीनां गहनबोधं च प्रतिबिम्बयति
संस्कृतिस्य एतत् जटिलं टेपेस्ट्री मद्यस्य सेवनं परितः संस्कारेषु प्रतिबिम्बितम् अस्ति – मद्यस्य काचस्य सावधानीपूर्वकं चयनं, भोजनेन सह युग्मीकरणस्य कला, शीशकस्य उपरि भोजनस्य साझेदारी परम्परा, अथवा शान्तसन्ध्यायां काचस्य आनन्दस्य सरलं कार्यं अपि . प्रत्येकं इशारा अस्माकं व्यक्तिगतप्राथमिकतानां सांस्कृतिकविरासतां च विषये बहुधा वदति, यत् कथं मद्यं व्यापकसांस्कृतिकपरिचयैः सह व्यक्तिगतकथानां एकत्र बुनति इति प्रकाशयति।
मद्यस्य आकर्षणं तस्य भौतिकगुणात् परं विस्तृतं भवति; इतिहासस्य, परम्परायाः, मानवसम्बन्धस्य च सांस्कृतिकं मूर्तरूपम् अस्ति । एतत् स्थायि आकर्षणं सूचयति यत् मद्यप्रेमः केवलं पेयस्य सेवनस्य इच्छां अतिक्रमयति; इदं संवेदीचक्षुषः माध्यमेन जगतः अनुभवस्य विषयः अस्ति तथा च एकत्रैव किमपि गहनतरं अधिकं सार्थकं च सह सम्बद्धं भवति – जीवनं समृद्धं जीवन्तं च किं करोति तस्य निहितः भागः।