गृहम्‌
मद्यस्य विश्वम् : इतिहासस्य, स्वादस्य, परम्परायाः च यात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सौविग्नन ब्लैङ्कस्य कुरकुरा, स्फूर्तिदायकं स्वरं यावत् काबेर्नेट् सौविग्ननस्य साहसिकं, पूर्णशरीरं समृद्धिं यावत्, मद्यस्य जगत् शैल्याः विशालं वर्णक्रमं प्रददाति प्रत्येकं घूंटं अद्वितीयकथाः प्रकाशयति, पिनोट् ग्रिगियो इत्यस्य शुष्कम्, अम्लीयं ताङ्गं यावत् पोर्ट् इत्यस्य समृद्धं माधुर्यं यावत् । टेरोइर् इत्यस्य सारः एव – मृत्तिका जलवायुस्य च विशिष्टलक्षणं – प्रत्येकं शीशौ विशिष्टं चरित्रं योगदानं ददाति ।

विश्वस्य संस्कृतिषु मद्यं महत्त्वपूर्णां भूमिकां निर्वहति, उत्सवस्य टोस्ट् इत्यस्य रूपेण अपि च पाककला-अनुभवानाम् अभिन्न-भागस्य रूपेण च कार्यं करोति । आनन्दसमागमस्य समये साझाः वा भोजनस्य पार्श्वे आस्वादितः वा, मद्यं जनानां परम्पराणां च मध्ये सम्बन्धं पोषयति, अस्य आकर्षकस्य पेयस्य माध्यमेन तान् एकीकरोति

निहितस्वादस्य कृते वा सांस्कृतिकसंस्कारेषु प्रतीकात्मकमहत्त्वस्य वा आनन्दं लभ्यते वा, मद्यः विश्वं निरन्तरं मन्यते । प्राचीनद्राक्षाक्षेत्रात् आधुनिकमद्यनिर्माणकेन्द्रपर्यन्तं अस्य यात्रा मानव-इतिहासस्य एव पटस्य अन्तः प्रविष्टा अस्ति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन