한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किण्वितद्राक्षारसस्य अस्मिन् जगति सर्वेषां कृते किमपि अस्ति - भवेत् तत् रात्रिभोजपार्टिषु हल्केन सौविग्नोन् ब्ल्यान्क् इत्यस्य स्वादनं वा दीर्घदिवसस्य अनन्तरं पोर्टस्य रसीले माधुर्यस्य आनन्दं वा। मद्यं पाककला-अनुभवानाम् उन्नयनं करोति, प्रत्येकं भोजने गभीरतां आयामं च योजयति, सम्पर्कं पोषयति, प्रत्येकस्मिन् घूंटे स्मृतिः बुनति च ।
मद्यं केवलं पेयम् एव नास्ति; इतिहासस्य परम्परायाः च माध्यमेन बुना सांस्कृतिकघटना अस्ति। मद्यस्य शिल्पस्य प्रक्रियायां द्राक्षाजातीनां सावधानीपूर्वकं चयनात् आरभ्य किण्वनप्रक्रियायाः प्रबन्धनात् आरभ्य ओक-बैरलेषु अथवा स्टेनलेस-स्टील-टङ्केषु वृद्धत्वं यावत् विस्तरेषु सावधानीपूर्वकं ध्यानं दत्तं भवति गुणवत्तायाः प्रति एतत् समर्पणं मद्यं केवलं पेयात् परं उन्नतयति, तस्य निर्मातृणां हृदयं आत्मानं च प्रतिबिम्बयति इति कलारूपेण परिणमयति ।
मद्यस्य विविधता प्रायः तेषां सांस्कृतिकमूले प्रतिबिम्बिता भवति । उदाहरणार्थं फ्रान्सदेशे बोर्डो-लालानां सुरुचिपूर्णाः स्वराः शताब्दशः परम्पराणां प्रमाणं भवन्ति, यदा तु कैलिफोर्निया-देशस्य नवीन-वाइनरीषु साहसिक-फल-अग्रे-अभिव्यक्तिभिः सीमाः धक्कायन्ते इटलीदेशस्य प्रसिद्धाः मद्यपदार्थाः – पिनोट् ग्रिगियो इत्यस्य कुरकुरा अम्लतायाः आरभ्य बारोलो इत्यस्य समृद्धजटिलतापर्यन्तं - शताब्दशः मद्यनिर्माणविरासतां प्रददति, प्रत्येकं क्षेत्रं स्वकीयानि विशिष्टानि लक्षणानि, पद्धतयः च गर्वन्ति
भौगोलिकसांस्कृतिकप्रभावेभ्यः परं मद्यस्य निरन्तरं विकासः भवति, युगपुरातनप्रथानां संरक्षणं कुर्वन् नूतनाः प्रवृत्तयः, तकनीकाः च आलिंगयति । जैवगतिकी द्राक्षाकृषेः आरभ्य, यत् स्थायिकृषिं पारिस्थितिकसन्तुलनं च बोधयति, अत्याधुनिकप्रौद्योगिक्याः उपयोगेन अभिनव-एनोलॉजी-प्रथानां यावत्, मद्यस्य जगत् परम्परां नवीनतां च आलिंगयति एतत् गतिशीलं संतुलनं न केवलं अद्वितीयं अपितु स्वमूलस्य सांस्कृतिकविरासतां च गभीररूपेण सम्बद्धानां मद्यनिर्माणस्य अनुमतिं ददाति ।
मद्यस्य जगत् सर्वेषां कृते किमपि प्रदाति – इतिहासेन सह सम्बद्धतां प्राप्तुं, विविधसंस्कृतीनां अनुभवं कर्तुं, प्रत्येकं घूंटं कलारूपेण च आस्वादयितुं च अवसरः। रात्रिभोजपार्टिषु आनन्दितः वा शान्तपराह्णे आस्वादितः वा, मद्यं पाककला-अनुभवानाम् गभीरताम् आयामं च योजयति, येन ते केवलं जीवनयापनात् अधिकं भवन्ति - परन्तु तस्य स्थाने जीवनस्य समृद्धेः जीवन्तं अभिव्यक्तिः भवति