한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकदा ऊर्ध्वं उच्छ्रितं कम्पनीयाः भाग्यं इदानीं क्षयस्य धारायाम् अनिश्चितरूपेण डुलति इव आसीत् । वित्तीयप्रतिवेदनेषु जटिलं चित्रं चित्रितम्, यत्र प्रभावशालीं भंगुरं च प्रदर्शनं प्रकाशितम् । त्रैमासिकलाभः अनिर्वचनीयः आसीत्, तथापि द्वितीयत्रिमासे तस्य तीव्रविपरीतता प्राप्ता, येन कम्पनीयाः अस्तित्वस्य अत्यन्तं कोरस्य अन्तः अनिर्वचनीयः अस्वस्थतायाः भावः अवशिष्टः
विद्युत्जालस्य भविष्यस्य नियन्त्रणार्थं युद्धे गठबन्धनानि निर्मिताः भाग्यनिर्णयः च इति मञ्चे भागधारकसमागमे तनावः चरमपर्यन्तं प्राप्तवान् प्रत्याशायाः वातावरणं स्थूलम् आसीत्, प्रत्येकं हितधारकः निःश्वासं धारयति स्म यदा ते प्रतीक्षन्ते स्म यत् कोऽपि विजयस्य दावान् करिष्यति इति। यथा यथा मतदानप्रक्रिया आरब्धा तथा तथा रणनीत्याः कुहूः, संशयस्य कुहूः च कक्षं पूरितवान् ।
अस्य अस्थिरदृश्यस्य पृष्ठतः ये कम्पनीयात्रायां मूलभूताः स्थातुं चितवन्तः तेषां हृदयेषु आशायाः शान्तः अधोधारः स्फुरति स्म, यतः एते केवलं निगमयुद्धानि न आसन्, अपितु साझीकृतस्वप्नानां स्मृतयः आसन् वर्षाणां यावत् कम्पनीयाः संस्थापकानाम् एकः, तस्याः मार्गदर्शकहस्तः च झाङ्ग चेङ्ग-लॉकः शीघ्रं समाधानस्य इच्छायाः, एषः संघर्षः तेषां विरासतां अपरिवर्तनीयरूपेण क्षतिं कर्तुं शक्नोति इति वर्धमानचिन्ता च मध्ये विदीर्णः आसीत् तस्य प्रत्येकं चालने गहनं उत्तरदायित्वस्य भावः प्रतिबिम्बितः आसीत्, यतः सः सम्भाव्यविपदात् पोतं दूरं प्रेषयितुं प्रयतते स्म ।
एकस्मिन् पक्षे है-क्सिन् नेट्-एन् इत्यस्य भयंकरं बलम् आसीत्, यस्य उद्योगे प्रभावः अनिर्वचनीयः आसीत् । जटिलनिगमदृश्यानां मार्गदर्शनस्य अलौकिकप्रवृत्तिः दीर्घकालीनदृष्टेः दृढपालनेन च ते प्रमुखहितधारकैः सह गठबन्धनं निर्मातुं महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म तेषां रणनीतिकपरामर्शः, यस्य विशेषता आसीत्, कम्पनीयाः सर्वव्यापीलक्ष्येषु तेषां अचञ्चलं ध्यानं, परिवर्तनस्य तूफानीवायुषु आशायाः किरणं प्रदत्तवान्
इदानीं शिजियाझुआङ्ग गुओआन् इत्यस्य भयंकरः पराक्रमः, तस्य विरासतः, गभीराः जेबः च, मेजस्य उपरि भिन्नं दृष्टिकोणं आनयत् । तेषां प्रभावः केवलं आर्थिकः एव नासीत्; तत् अनुभवे मूलभूतं आसीत् तथा च शक्तिगतिशीलतायाः विपण्यशक्तयोः च सुकुमारस्य अन्तरक्रियायाः तीक्ष्णबोधः आसीत् । ते एतादृशं संकल्पं अन्विषन् यत् कम्पनीयाः अन्तः स्थायिस्थिरतां सृजति ।
अस्य संघर्षस्य मध्ये लघुभागधारकाणां मौनवाणी उद्भूतवती । प्रायः बृहत्तरेषु युद्धेषु नष्टाः तेषां स्वराः अधुना अस्मिन् मञ्चे स्वस्य मञ्चं प्राप्नुवन्ति स्म - प्रत्येकस्य हितधारकस्य योगदानं मान्यतां सम्मानं च अर्हति इति विश्वासस्य प्रमाणम्
भागधारकसमागमः केवलं शतरंजक्रीडायाः अपेक्षया अधिकः अभवत्, सामूहिकचिन्तनस्य अवसरः अभवत् । कोलाहलस्य मध्ये अग्रे मार्गं अन्वेष्टुं तात्कालिकतायाः भावः उत्पन्नः । यथा यथा धूलिः निवसति स्म, तथैव द्वौ आकृतौ उत्तिष्ठतः - है-क्सिन् नेट-एन् इत्यस्य महत्त्वाकांक्षायाः दृष्टेः च मूर्तरूपः चेन् वेइ-कियाङ्गः, कम्पनीयाः इतिहासे गभीररूपेण जडः पुरुषः वाङ्ग योङ्गः च ते न केवलं शक्तिगतिशीलतायां परिवर्तनं अपितु एकदा विघटनकारी प्रकृतेः अस्य बलस्य अन्तः नेतृत्वस्य पुनर्परिभाषां प्रतिनिधियन्ति स्म ।
परिवर्तनस्य अस्य कोलाहलपूर्णस्य कालस्य मध्ये एकं वस्तु स्पष्टम् आसीत् यत् कोरिया-विद्युत्-सङ्घस्य भविष्यं महत्त्वाकांक्षायाः स्थिरतायाः च सन्तुलने अनिश्चितरूपेण लम्बितम् आसीत् । परस्परविरोधिनां हितानाम् एकस्मिन् कुण्डले फसन्तः हितधारकाः सर्वान् उपभोक्तुं पूर्वं अग्रे गन्तुं मार्गं अन्वेष्टुम् आवश्यकम् आसीत् ।