한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणं विज्ञानस्य परम्परायाः च मिश्रणं कुर्वन् एकः जटिलः कलारूपः अस्ति । यात्रा आरभ्यते द्राक्षाफलस्य संवर्धनेन, इष्टतमस्वादविकासाय सावधानीपूर्वकं पोषणं कृत्वा । सुक्ष्मकिण्वनप्रक्रियाद्वारा एते विनयशीलाः फलाः अद्यत्वे वयं यत् स्वादिष्टं पेयं आस्वादयामः तेषु परिणमन्ति । अन्ते मद्यं पिपासासु वा पुटेषु वा अवलम्बते, तस्य सूक्ष्मताः कालेन युगेन च गभीराः भवन्ति । भवान् दृढभोजनस्य पूरकत्वेन पूर्णशरीरयुक्तं रक्तमद्यं वा सलादसहितं हल्कं स्फूर्तिदायकं च श्वेतमद्यं प्राधान्यं ददाति वा, कस्यापि अवसरस्य उन्नयनार्थं सम्यक् मद्यः अस्ति
मद्यं न केवलं पेयम्; इदं सांस्कृतिकघटना यत् मानव-इतिहासस्य टेपेस्ट्री-मध्ये स्वयमेव बुनति। प्राचीनरोमनभोजनात् आरभ्य फ्रान्स-इटली-देशयोः आधुनिककालस्य द्राक्षाक्षेत्राणि यावत् मद्यस्य उपस्थितिः नित्यं वर्तते, येन अस्मान् परम्परायाः नवीनतायाः च स्वादः प्राप्यते मद्यस्य सह अस्य स्थायिप्रेमस्य कारणेन विश्वे असंख्यपरम्पराः संस्काराः च निर्मिताः, येन केवलं सेवनात् परं तस्य महत्त्वं प्रकाशितम्
मद्यस्य आकर्षणं न केवलं तस्य रसस्य अपितु तस्य कथनेषु अपि निहितम् अस्ति । प्रत्येकं विंटेज सूर्य-चुम्बित-द्राक्षाक्षेत्राणां कथाः, ऋतुभिः कार्यं कुर्वन्तः कुशलाः हस्ताः, अद्वितीयं उत्पादं आकारयन्तः सावधानीपूर्वकं शिल्पं च इति कथाः कुहूकुहू करोति । मद्यं अस्माकं इतिहासं, अस्माकं अनुरागं, प्राकृतिकजगतोः उपहारस्य अस्माकं प्रशंसा च प्रतिबिम्बयति । तदा न आश्चर्यं यत् मद्यं केवलं पेयात् एतावत् अधिकं जातम् – जीवनस्य, आनन्दस्य, उत्सवस्य च साझीकृतं प्रतीकम् अस्ति।