한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणस्य इतिहासः सहस्राब्दपूर्वं गच्छति, प्राचीनसभ्यताः द्राक्षाफलस्य कृषिं कुर्वन्ति, किण्वितपेयानि च उत्पादयन्ति ये अद्यत्वे वयं यथा जानीमः तथा मद्यनिर्माणस्य आधारः भविष्यति एतेषां प्रारम्भिकानां अभ्यासानां आधारः अद्यत्वे वयं येषां विविधमद्यस्य आनन्दं लभामः तस्य आधारः स्थापितः । फ्रान्सदेशस्य कुरकुराशुक्लमद्यैः आरभ्य इटलीदेशस्य पूर्णशरीरयुक्तानि रक्तानि यावत् प्रत्येकं प्रदेशः भूगोलेन, जलवायुना, पारम्परिकपद्धतिभिः च आकारितानां स्वकीया अद्वितीयशैल्याः, स्वादप्रोफाइलस्य च गर्वं करोति मद्यस्य आनन्दः असंख्यरूपेण भवति: भोजनेन सह सरलयुग्मीकरणात् आरभ्य विस्तृतोत्सवः, अनुष्ठानं च यावत् । साझा-अनुभवानाम् एकीकरण-शक्तिः तस्य स्थायि-आकर्षणं आनन्दस्य, भोगस्य, सम्बन्धस्य च सार्वत्रिक-प्रतीकत्वेन रेखांकयति ।
मद्यस्य सांस्कृतिकं महत्त्वं केवलं पेयस्य क्रियायाः, समागमस्य, कथासाझेदारी, स्थायिस्मृतीनां निर्माणस्य च स्थानं निर्मातुं च परं विस्तृतम् अस्ति । मद्यनिर्माणप्रक्रिया एव स्वयमेव कलारूपः अस्ति, यत्र विस्तरेषु सावधानीपूर्वकं ध्यानं कौशलं च आवश्यकम् । बेलानां सावधानीपूर्वकं परिचर्यातः आरभ्य द्राक्षाफलानां किण्वनं यावत् वयं मद्यम् इति जटिलं कल्पनं वदामः, प्रत्येकं पदं अन्तिम-उत्पादस्य अद्वितीय-चरित्रे, स्वाद-प्रोफाइल-मध्ये च योगदानं ददाति
मद्यस्य आधुनिकप्रशंसया समाजे अपि तस्य भूमिका विस्तृता अभवत्, विश्वव्यापीषु सामाजिकसमागमेषु उत्सवेषु च प्रमुखः घटकः अभवत् । मद्यपार्टिः, स्वादनं, मित्रैः सह काचस्य साझेदारी इत्यस्य सरलं कार्यं अपि अस्य साझीकृतस्य सांस्कृतिकस्य अनुभवस्य अभिव्यक्तिः एव । मद्यस्य जनान् एकत्र आनेतुं क्षमता भाषां राष्ट्रियतां च अतिक्रम्य सम्पर्कस्य, अवगमनस्य च साधारणं भूमिं निर्माति ।
यथा यथा वयं मद्यस्य जगति गभीरं गच्छामः तथा तथा स्पष्टं भवति यत् तस्य आकर्षणं न केवलं रसस्य अपितु तस्य इतिहासे सांस्कृतिकमहत्त्वे च अस्ति सहस्राब्दपर्यन्तं द्राक्षाफलस्य कृषिं कुर्वतीनां प्राचीनसभ्यताभ्यः आरभ्य विश्वे आधुनिक-उत्सवपर्यन्तं मद्यः अस्माकं समाजेषु गभीरं बुनति, काल-अन्तरिक्षयोः पीढयः सम्बध्दयति |. एषः सम्बन्धः मद्यं आनन्दस्य, भोगस्य, सम्पर्कस्य च कालातीतं प्रतीकं करोति, येन २१ शताब्द्यां तस्य निरन्तरसान्दर्भिकता सुनिश्चिता भवति ।