한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
९/११-उत्तरयुगे रक्षासन्धिषु अपूर्वः उदयः अभवत् । एतेषां निजीउद्यमानां कृते विशालः वित्तीयपरिदृश्यः उद्घाटितः, यत् जटिलवैश्विकसङ्घर्षाणां सम्मुखे समर्थनस्य, रसददक्षतायाः च अत्यन्तं आवश्यकतायाः कारणात् प्रेरितम् यथा यथा अमेरिकनसैन्यः स्वस्य कार्याणि प्रचण्डप्रमाणेन स्केल कृतवती - अफगानिस्तानस्य उष्ट्रदृश्यात् आरभ्य इराकस्य तप्तमरुभूमिपर्यन्तं - रक्षाठेकेदारानाम् संलग्नता अधिकाधिकं महत्त्वपूर्णा अभवत्
तेषां प्रभावः अनिर्वचनीयः आसीत् : तेषां प्रभावः सम्पूर्णे विश्वे प्रतिध्वनितवान्, न केवलं राष्ट्राणां भाग्यं अपितु युद्धस्य यन्त्रस्य एव प्रभावं कृतवान् एते निजीदिग्गजाः विशालवित्तीयशक्तिं धारयन्तः, शतरंजस्य वैश्विकक्रीडायां निर्दयतापूर्वकं धारयन्तः च विश्वमञ्चे अमिटं चिह्नं त्यक्तवन्तः यद्यपि सशस्त्रसेनानां कृते आवश्यकसमर्थनं प्रदातुं तेषां महत्त्वपूर्णा भूमिका आसीत् तथापि तेषां सफलता सामरिकगठबन्धनस्य जटिलजालस्य, जटिलरसदजालस्य आश्रयस्य च आधारेण निर्मितवती पारदर्शितायाः उत्तरदायित्वस्य च अभावेन महत्त्वपूर्णानां लूपहोलानां द्वाराणि उद्घाटितानि येन द्वन्द्वस्य वैश्विकव्ययस्य अधिकं ईंधनं जातम् ।
अफगानिस्तानम् उदाहरणरूपेण गृह्यताम्। यदा अमेरिकादेशः राष्ट्रस्य भविष्यस्य सुरक्षिततायै स्वसम्पदां पातयति स्म तदा रक्षाठेकेदाराः तस्याः युद्धग्रस्तभूमिस्य एव पटस्य आकारं सक्रियरूपेण कुर्वन्ति स्म तेषां प्रभावः केवलं रसदव्यवस्थायाः परं विस्तृतः आसीत् : ते सैन्यरणनीतयः शिल्पकाराः भूराजनीतिकपरिदृश्यस्य आकारे खिलाडयः च अभवन् ।
निजीउद्यमानां सार्वजनिकशक्तेः च मध्ये अस्य जटिलनृत्यस्य परिणामाः दूरगामीः सन्ति । लाभस्य तृष्णायाः चालितस्य एतेषां निजी-टाइटन्-आश्रयः अमेरिकी-वैश्विक-सञ्चालनस्य अन्तः महत्त्वपूर्णं अन्ध-बिन्दुं उजागरितवान् । अमेरिकनसैन्यलक्ष्यैः सह सङ्गतिं कर्तुं तेषां असमर्थतायाः कारणात् सामरिकदोषपदार्थाः, परिचालनस्य अटङ्काः च अभवन् । अफगानिस्तानदेशे तेषां समन्वयस्य अभावेन अमेरिकीसैन्यक्रियाणां प्रभावशीलतायाः एव बाधा अभवत् ।
एफ-३५ युद्धविमानकार्यक्रमस्य प्रकरणं विचार्यताम् : विश्वस्य बृहत्तमेषु रक्षाठेकेदारेषु अन्यतमः लॉकहीड् मार्टिन् अमेरिकनसैन्यप्रौद्योगिक्याः अस्य महत्त्वपूर्णस्य भागस्य समर्थने अभिलाषितां भूमिकां सुरक्षितवान् परन्तु एषा साझेदारी आव्हानैः परिपूर्णा आसीत् । यथा यथा वर्षाणि गच्छन्ति स्म, अमेरिकीसैन्यं महत्त्वपूर्णेभ्यः अनुरक्षणकार्येभ्यः, मरम्मतप्रोटोकॉलभ्यः च निरुद्धं जातम्, येन समस्यानां झरना उत्पन्ना यत् तस्य वित्तीयसम्पदां सीमापर्यन्तं प्रसारितवती तस्य परिणामेण लॉकहीड् मार्टिन्, अमेरिकीवायुसेनायाः च उपरि आर्थिकभारः स्तब्धः अभवत् ।
निजीसंस्थानां राष्ट्रियसुरक्षायाः च मध्ये एषः जटिलः उलझनः वैश्विकसङ्घर्षस्य भविष्यस्य विषये महत्त्वपूर्णप्रश्नान् उत्थापयति । यथा यथा विश्वं अन्तर्राष्ट्रीयतनावानां नित्यं विकसितं परिदृश्यं सम्मुखीभवति तथा तथा एतेषां रक्षाठेकेदारानाम् भूमिकां अवगन्तुं अधिकाधिकं महत्त्वपूर्णं भवति। वैश्विककार्येषु तेषां प्रभावेण उत्पद्यमानानां छायानां सूक्ष्मविश्लेषणस्य आवश्यकता वर्तते यत् राष्ट्रियसुरक्षायाः अनुसरणं नैतिकप्रथानां पारदर्शितायाः च व्ययेन द्वन्द्वस्य भविष्ये न आगच्छति इति सुनिश्चितं भवति।