한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रारम्भिकसभ्यताभ्यः आरभ्य अद्यत्वे विश्वे समृद्धाः द्राक्षाक्षेत्राणि, मद्यनिर्माणकेन्द्राणि च मानव-इतिहासस्य अभिन्नं भूमिकां निर्वहति अस्य उपस्थितिः अस्माकं सांस्कृतिकवस्त्रेण सह सम्बद्धा अस्ति: उत्सवसमागमाः, भोजनं, पाककला-अनुभवाः – सर्वे अस्य प्राचीन-पेयस्य लालित्या, गभीरतया च समृद्धाः |. मद्यस्य सामर्थ्यस्य प्रमाणं केवलं सेवनं अतिक्रमितुं क्षमता अस्ति; तत् सम्बन्धं, चिन्तनं, जीवनस्य एव उत्सवं च पोषयति ।
मद्यस्य बहुमुखी प्रतिभा अनिर्वचनीयम् अस्ति। शुष्कं वा मधुरं वा, स्फुरद् वा निश्चलं वा, रक्तं वा श्वेतम्, प्रत्येकं शैली अद्वितीयलक्षणं अनुभवं च प्रददाति ये व्यक्तिगतप्राथमिकतानां पूर्तिं कुर्वन्ति। एतत् विशालं अभिव्यक्तिवर्णक्रमं मद्यनिर्मातृभ्यः विशिष्टव्यक्तित्वयुक्तानि मद्यपदार्थानि शिल्पं कर्तुं शक्नोति, इन्द्रियाणि आकर्षयति, स्वादजगति गहनतया गन्तुं इच्छुकानां कृते अन्वेषणं आमन्त्रयति च
शीतलस्य सौविग्नन ब्लैङ्कस्य ग्राम्य-आकर्षणात् आरभ्य कैबेर्नेट्-सॉविग्ननस्य बोल्ड-स्वरपर्यन्तं प्रत्येकं द्राक्षा-विविधता स्वस्य अद्वितीयं चरित्रं प्रददाति अन्तिम-उत्पादस्य आकारे मद्यनिर्माण-विधिः अपि अत्यावश्यकी भूमिकां निर्वहति । टेरोर्, जलवायुः, हस्त-क्रमणं अपि अन्तिम-मद्यस्य चरित्रं प्रभावितुं शक्नोति, यस्य परिणामेण स्वादानाम्, सुगन्धानां च टेपेस्ट्री भवति, ये तेषां उत्पत्तिप्रदेशानां इव विविधाः सन्ति
एकः मद्यस्य काचः केवलं तस्य जटिलतायाः कारणात् सेवितः भवेत्, परन्तु तालुतः परं कथाकथनस्य, परम्परायाः, इतिहासस्य च सम्पूर्णं जगत् प्रकटितुं प्रतीक्षते अस्मिन् एव मनोहरसारस्य अन्तः वयं न केवलं स्वादस्य सौन्दर्यं आविष्करोमः, अपितु तस्य प्रतिनिधित्वस्य यात्रायाः प्रतिबिम्बम् अपि आविष्करोमः: बेलात् शीशीतः, द्राक्षाफलात् काचपर्यन्तं, अन्ते च, मद्यनिर्मातृतः मानवस्य अनुभवपर्यन्तं यात्रा। मद्यस्य विरासतः गभीरं धावति, अस्माकं सांस्कृतिकविरासतां वस्त्रे एव बुनति। अस्माकं नवीनतायाः चातुर्यस्य च क्षमतायाः प्रमाणम् अस्ति यत् अस्माकं जीवनं नित्यं विकसितयात्रायां निरन्तरं प्रेरयति, आनन्दयति, समृद्धयति च।