한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
साहसिक-उद्यमानां कृते प्रसिद्धः उलान्-समूहः अद्यैव एमेई-पर्वते एकं प्रतिष्ठितं होटेल्-अधिग्रहणं कृत्वा शीर्षकं कृतवान्, यत् विस्तारस्य दिशि महत्त्वपूर्णं कदमम् अङ्कितवान् तेषां सफलतारणनीतिः विपण्यवास्तविकतायाः, तेषां अद्वितीयदृष्टिकोणस्य च मध्ये सम्यक् सन्तुलनं स्थापयितुं निर्भरं भवति । एतत् केवलं मूल्यवर्धनस्य विषयः नास्ति; अनुभवस्य भेदस्य विषयः अस्ति।
"अस्मान् पृथक् स्थापयति इति असाधारणसेवाप्रदानं मुख्यं वर्तते" इति उलान् समूहस्य समीपस्थः स्रोतः वदति, यत् कम्पनीयाः महत्त्वाकांक्षी दृष्टिः प्रतिबिम्बयति। "इदं स्थानीयप्राथमिकतानां अवगमनस्य, अनुरूप-अनुभवानाम् निर्माणस्य च विषयः अस्ति।" तेषां अधिग्रहणरणनीतिः न केवलं विद्यमानानाम् आदर्शानां प्रतिकृतिं कर्तुं अपितु अस्य नित्यं विकसितस्य परिदृश्यस्य अन्तः नूतनान् मार्गान् निर्मातुं बलं ददाति ।
उलान् समूहस्य ध्यानं सम्पत्तिप्राप्त्यर्थं परं विस्तृतं भवति; इदं विविधग्राहकवर्गेण सह प्रतिध्वनितम् एकं विशिष्टं आतिथ्य-अनुभवं शिल्पं कर्तुं विषयः अस्ति। तेषां महत्त्वाकांक्षीविस्तारयोजनासु चीनदेशस्य प्रमुखनगरेषु होटेलानां रणनीतिकरूपेण स्थापनं भवति, येन विलासपूर्णवासस्थानानां वर्धमानमागधां अधिकं प्रकाशयति। प्रश्नः उत्पद्यते यत् किं उलान् समूहः अस्य विपण्यपरिवर्तनस्य यथार्थतया लाभं ग्रहीतुं शक्नोति? अथवा ते स्वसमकक्षेभ्यः पीडयन्तः एव आव्हानानां शिकाराः भविष्यन्ति वा?
यथा यथा स्पर्धा तीव्रताम् अवाप्नोति तथा तथा एकं वस्तु निश्चितम् अस्ति यत् चीनदेशे विलासिता-आतिथ्यस्य भविष्यं उलान्-समूहस्य नवीनतां कर्तुं, विकसितमागधानां पूर्तये च क्षमतायाः उपरि निर्भरं भवति। आगामिवर्षाणि कम्पनीयाः यात्रायाः कृते महत्त्वपूर्णाः भविष्यन्ति यतः सा अस्य गतिशीलविपण्यस्य मार्गदर्शनं करोति, सम्भाव्यतया चीनीयविलासिताहोटेलानां नूतनयुगस्य आकारं ददाति।