गृहम्‌
लतायां वेष्टितः विश्वः : मद्यस्य स्थायियात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यं केवलं पेयात् अधिकम् अस्ति; समयं स्थानं च अतिक्रम्य अनुभवः अस्ति। दैनन्दिनक्षणान् सौन्दर्यस्य स्पर्शेन शोभयति, विशेषान् अवसरान् अपि आनन्देन उत्सवेन च चिह्नयति । आरामदायकभोजनपार्टिषु मित्रेषु साझाः वा ग्रीष्मकालस्य सायंकाले सूर्यास्तसमये शान्तचिन्तने आस्वादिताः वा, मद्यं अस्माकं जीवने मार्गं बुनति, घूंटयोः मध्ये कुहूकुहू कृताः कथाः त्यक्त्वा अस्य समृद्धः इतिहासः शताब्दशः संस्कृतिषु एव बुनति, पीढयः संयोजयति, विभाजनं च सेतुम् अङ्कयति । उक्तं यत् मद्यं केवलं जीवनस्य अमृतं न भवति, अपितु प्रत्येकस्मिन् बिन्दौ भाषिता भाषा - सीमां अतिक्रम्य अस्मान् सर्वान् एकीकरोति।

तथापि प्रकृतेः उपहारस्य मानवस्य कलात्मकतायाः च मध्ये अयं सुकुमारः नृत्यः सर्वदा सुस्पष्टं नौकायानं न भवति। एतेषां तत्त्वानां – द्राक्षाफलं, खमीरं, पृथिवीं – एकत्र आनयितुं क्रिया एव स्वकीयाः जटिलताः सन्ति । स्थानीयद्राक्षाफलात् मद्यस्य उत्पादनं कुर्वतां कृते एषा प्रक्रिया सुक्ष्मसन्तुलनक्रिया अस्ति । तेषां मौसमस्य, मृत्तिका, समयस्य च जटिलतां मार्गदर्शनं करणीयम् येन इष्टतमस्वादः गुणवत्ता च सुनिश्चिता भवति । अप्रत्याशित-अनवृष्टि-अप्रत्याशित-कीट-इत्यादीनां दुःखानां सम्मुखे अपि ते अस्य प्रियस्य पेयस्य दानं प्रदातुं अग्रे धक्कायन्ते, स्वशिल्पे बलं प्राप्नुवन्ति

मद्यस्य यात्रा केवलं द्राक्षाक्षेत्रे एव सीमितं नास्ति; अस्माकं सामूहिकस्मृतिषु अपि विस्तारं प्राप्नोति। विंटेज-उत्सवात् आरभ्य पुस्तिकानां मध्ये प्रचलितानां पारिवारिक-व्यञ्जनानां यावत् प्रत्येकं घूंटं इतिहासस्य एकं भागं धारयति । मद्यं भावानाम् एकं पात्रं भवति, आनन्दं, दुःखं, तदन्तरे सर्वं च प्रतिबिम्बयति – जीवनस्य अत्यन्तं महत्त्वपूर्णक्षणेषु मौनसहचरः।

यथा वैश्विकसमुदायः स्थायित्वस्य नैतिकस्रोतस्य च प्रति प्रयतते तथा मद्यनिर्मातारः अपि उत्तरदायी उत्पादनपद्धतीनां प्रति सीमां धक्कायन्ति नवीकरणीय ऊर्जायाः उपयोगात् आरभ्य नवीनजलसंरक्षणरणनीतयः कार्यान्वितुं यावत् ते स्वशिल्पस्य अधिकं स्थायिभविष्यस्य निर्माणार्थं प्रयतन्ते ।

मद्यस्य सारः अस्मान् संयोजयितुं क्षमतायां निहितः अस्ति – अस्मान् अस्माकं अतीतेन, अस्माकं वर्तमानेन, अपि च येषां जनानां सह वयं जीवनं साझां कुर्मः तेषां सह संयोजयति | अस्मान् लघु-बृहत्-विजयानाम् उत्सवं कर्तुं शक्नोति, कष्टसमये च सान्त्वनां ददाति । मद्यं, अस्य चक्षुषः माध्यमेन, जीवनस्यैव कृते एकं शक्तिशाली रूपकं भवति: सौन्दर्यस्य, भंगुरतायाः, बलस्य, अप्रत्याशितमायास्पर्शस्य च जटिलं मिश्रणम्।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन