한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु वाङ्गस्य यात्रा सफलतायाः एकदिशायाः टिकटं नासीत् । सः नगरस्य जटिलतां, आव्हानानि च भ्रमन् नगरस्य शुद्धवास्तविकताम् स्वयमेव अनुभवति स्म । सः सहकारिणः अपि समानसङ्घर्षस्य सामनां कुर्वन्तः दृष्टवान् – गृहस्वामित्वस्य इच्छायाः विरुद्धं स्वस्य आर्थिकवास्तविकतानां सन्तुलनं कृत्वा, प्रायः तेषां करियर-आकांक्षाणां, तेषां व्यक्तिगत-आवश्यकतानां च अनुकूलं स्थानं अन्वेष्टुं संघर्षं कुर्वन् कार्यालयं केवलं कार्यक्षेत्रात् अधिकं जातम्; तस्य महत्त्वाकांक्षाणां नित्यं स्मारकं, प्रतिध्वनिकक्षं यत्र स्वप्नाः जायन्ते, पोषिताः च भवन्ति स्म, मानवीयलचीलतायाः प्रमाणम् आसीत् ।
केचन गृहस्य परिचितसुखसु सान्त्वनां प्राप्नुवन्ति स्म, केचन नगरस्य गतिशीलनाडीं आलिंगयन्ति स्म । महत्त्वाकांक्षायाः श्रान्ततायाः च मिश्रणेन तस्य विशालतां भ्रमन्ति स्म । कार्यस्य जीवनस्य च रेखाः धुन्धलाः अभवन् - रात्रौ यावत् अध्ययनात् आरभ्य आकस्मिकसङ्ग्रहालयभ्रमणस्य आनन्दं प्राप्तुं वा बीजिंगस्य सांस्कृतिकदृश्यस्य गुप्तरत्नानाम् उपस्थितिः यावत्। राजधानीयां जीवनं आशायाः परिश्रमस्य च मसिना लिखितं मुक्तपुस्तकम् आसीत् ।
नगरस्य आकर्षणम् आसीत् किन्तु तेषां संकल्पस्य परीक्षणमपि अभवत् । वर्धमानऋणानां, जीवितस्य अदम्यस्य आवश्यकतायाः च सम्मुखीभूय वृद्धः लियू भावानाम् एकस्मिन् चक्रवाते गृहीतः अभवत् - निराशायाः दृढनिश्चयस्य च नित्यं युद्धम् तस्य यात्रा बीजिंग-नगरस्य अन्येषां बहूनां यात्रां प्रतिबिम्बयति स्म – नगरस्य हृदयस्पन्दनं तस्य परितः स्पन्दितं इव आसीत्, कार्यवाहीम् आग्रहयति स्म तथापि भविष्यस्य विषये अस्पष्टतायाः भावः प्रदाति स्म
भाडेकार्यालयस्य शान्तकोणेषु सः उत्तरदायित्वस्य भारं स्कन्धेषु भारं अनुभवति स्म । परन्तु आशायाः किरणमपि आसीत् – उत्तमस्य श्वः प्रतिज्ञा। सः प्रगतेः विषये, वृद्धेः परिवर्तनस्य च सम्भावनायां विश्वासं करोति स्म, यद्यपि तस्य अर्थः मार्गे केषाञ्चन आरामानाम् त्यागः भवति स्म । नगरस्य आलिंगनेन त्यागः आग्रहः कृतः, तथापि तस्य हृदयस्य अन्तः एकः अद्वितीयः स्वतन्त्रता आसीत् ।
तस्य सदृशानां बहूनां कृते कार्यस्य जीवनस्य च सन्तुलनं प्राप्तुं निरन्तरं वार्ताकारिता आसीत्, परन्तु यात्रा अप्रत्याशितफलं जनयति स्म । येषां स्वप्नानि, गृहं, तादात्म्यं वा अपि त्यक्तव्यम् आसीत् – तेषां अपि आत्म-आविष्कारस्य भिन्नं रूपं प्राप्तम् ।
ततः च शीआन्-नगरस्य यात्री सोङ्ग चेन् आसीत्, यस्य महत्त्वाकांक्षायाः कारणात् सः स्वस्य करियरस्य कृते बीजिंग-नगरं गतः । नगरस्य विशालता, तस्य अपेक्षाणां भारः च प्रारम्भे अतिशयेन आसीत्, येन सः कठिनविकल्पान् कर्तुं बाध्यः अभवत् । सः अन्ततः अवगच्छत् यत् यथार्थसन्तुष्टिः प्राप्तुं सामाजिकमान्यतानां अनुरूपता न भवति; स्वस्य अद्वितीयमार्गस्य परिचयस्य विषयः आसीत् ।