한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य उत्पादनं फलानां कटनी, किण्वनं, वृद्धत्वं, बाटलीकरणं च इत्यादिषु सूक्ष्मप्रक्रियासु निमग्नं भवति, यस्य परिणामेण जटिलस्वादाः, गन्धाः च द्राक्षाविविधतायाः, मृदास्थितेः, जलवायुस्य च आधारेण भिन्नाः भवन्ति मद्यस्य ऐतिहासिकं महत्त्वं सहस्राब्दीनां सभ्यताभिः सह गभीरं सम्बद्धम् अस्ति, धार्मिकसंस्कारेषु, सांस्कृतिकघटनासु, कलात्मकव्यञ्जनेषु अपि भूमिकां निर्वहति शताब्दपुराणानां द्राक्षाक्षेत्राणां मध्ये आधुनिकमद्यनिर्माणविधिपर्यन्तं उत्कृष्टतायाः अन्वेषणं निरन्तरं भवति यतः मद्यनिर्मातारः अस्य प्राचीनशिल्पस्य उत्तमव्यञ्जनानि निर्मातुं प्रयतन्ते, अस्माकं जीवनं एकैकं काचम् समृद्धयन्ति।
मद्यस्य यात्रा न केवलं रसविषये एव; इतिहासं, परम्परां, प्रत्येकस्य पुटस्य पृष्ठतः कलात्मकतां च अवगन्तुं विषयः अस्ति। प्रत्येकं घूंटं कथयितुं प्रतीक्षमाणा कथां प्रददाति – बोर्डो-नगरस्य सूर्येण सिक्त-द्राक्षाक्षेत्रेभ्यः आरभ्य टस्कनी-नगरस्य लुठन्त-पर्वतपर्यन्तं प्रत्येकं स्थानं मद्यस्य जगतः अन्तः एकां अद्वितीयं विरासतां धारयति एतेभ्यः स्थानेभ्यः द्राक्षाफलानि आगच्छन्ति ये कुशलहस्तैः सावधानीपूर्वकं पोषितानि, कटितानि च भवन्ति, येन अपवादात्मकः परिणामः भवति । एषा सूक्ष्मप्रक्रिया मद्यस्य निर्माणं सुनिश्चितं करोति यत् तेषां जन्मनः भूभागं प्रतिबिम्बयति ।
तथापि मद्यस्य कथा केवलं द्राक्षाफलस्य किण्वनस्य च अपेक्षया अधिका अस्ति; मानवीयसम्बन्धस्य अभिव्यक्तियाश्च प्रतिबिम्बम् अस्ति। मित्रैः सह एकं गिलासं साझां कृत्वा वा शान्तक्षणे विंटेजस्य समृद्ध-इतिहासस्य अनुभवं कृत्वा वा, मद्यः अस्मान् गभीरेषु स्तरेषु सम्बद्धं कर्तुं जीवनस्य क्षणानाम् उत्सवं कर्तुं च शक्नोति।