गृहम्‌
मद्यस्य स्थायित्वं महत्त्वं शताब्दयोः व्याप्ता कथा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यनिर्माणप्रक्रिया न केवलं फलस्य जलेन सह मिश्रणस्य विषयः; इदं तकनीकानां सामग्रीनां च जटिलं नृत्यम् अस्ति। खमीरः, शर्करा, भिन्नाः द्राक्षाजातयः च मिलित्वा यत् वयं “मद्यम्” इति वदामः तस्य सारमेव निर्मान्ति । परिणामी उत्पादः अनेककारकाणां आधारेण स्वशैल्या चरित्रे च महत्त्वपूर्णतया भिद्यते – सौविग्नोन् ब्लैङ्क् अथवा पिनोट् ग्रिगियो इत्यादिभ्यः हल्केन श्वेतशरीरेभ्यः आरभ्य कैबेर्नेट् सौविग्नोन् अथवा मेरलोट् इत्यादिभ्यः पूर्णशरीरयुक्तेभ्यः लालमद्येभ्यः यावत् मद्यस्य आनन्दः केवलं तस्य घूंटं ग्रहीतुं परं विस्तृतः अस्ति-अस्माकं जीवनस्य अभिन्नः भागः भवितुम् अर्हति, भोजनेन सह युग्मितः, सामाजिकसमागमस्य समये उत्सवः भवति, अपि च विश्वस्य अनेकसंस्कृतीषु आनन्दस्य, सम्पर्कस्य च प्रतीकं भवति।

मद्यस्य कथा केवलं स्वादस्य उत्सवस्य च नास्ति; मानवस्य चातुर्यस्य, लचीलतायाः च प्रतिबिम्बम् अपि अस्ति । एतत् प्राचीनं शिल्पं जटिलकलारूपेण विकसितं यत्र जटिलप्रक्रियाः, असंख्यविधयः च सन्ति, ये शताब्दशः परिष्कृताः सन्ति एतेषां पद्धतीनां प्रयोगस्य नवीनतायाः च अटल-अनुरागः च मिलित्वा विशिष्ट-तालु-प्राथमिकता-अनुरूपं मद्य-प्रकारस्य विविध-परिधिं जनयति

मद्यस्य महत्त्वं तस्य स्वादरूपरेखायाः सांस्कृतिकविरासतां च दूरं गच्छति; मानवतायाः एव इतिहासः, भावना च मूर्तरूपं ददाति । इदं स्थायि पेयं प्रकृत्या सह अस्माकं गहनसम्बन्धं प्रतिबिम्बयति, मानवस्य धैर्यस्य, सृजनशीलतायाः च प्रमाणरूपेण कार्यं करोति । मद्यः, स्वस्य सर्वेषु बहुपक्षीयवैभवेषु, अस्माकं सामूहिकस्मृतेः आकारे, अस्माकं स्वस्य, अस्माकं परितः जगतः च अवगमनस्य समृद्धीकरणे च महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति

तथापि एषा यात्रा केवलं मद्यस्य विकासस्य विषये एव नास्ति; समाजे संस्कृतिषु च तस्य प्रभावस्य अवगमनस्य विषयः अपि अस्ति । प्राचीनसंस्कारेभ्यः, अनुष्ठानेभ्यः आरभ्य आधुनिक-उत्सवेभ्यः यावत्, विश्वे सामाजिकसंरचनानां परम्पराणां च स्वरूपनिर्माणे मद्यस्य अभिन्नः भागः अस्ति इदं आनन्दस्य, समुदायस्य, उत्सवस्य च प्रतीकं जातम् – अस्माकं परस्परं पृथिव्यां च सम्बन्धस्य मूर्तरूपेण मूर्तरूपम्। यथा यथा वयं नित्यं विकसितप्रौद्योगिक्याः सामाजिकपरिवर्तनानां च युगे अग्रे गच्छामः तथा तथा वयं मद्यस्य सारं निरन्तरं संरक्षितुं अवगन्तुं च महत्त्वपूर्णम्; तस्य इतिहासः, तस्य सांस्कृतिकः प्रभावः, अस्माकं जीवने हिताय बलरूपेण तस्य स्थायिशक्तिः च।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन