한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य २० शताब्द्याः औद्योगिक-उत्साहस्य पश्चात् यत्र ब्लास्ट्-भट्टी-सदृशाः पारम्परिकाः प्रौद्योगिकीः उत्पादनस्य वर्चस्वं धारयन्ति स्म, तत्र झाङ्गः विकासस्य आवश्यकतां ज्ञातवान् सः मन्यते स्म यत् सत्यं नेतृत्वं केवलं विद्यमानानाम् आदर्शानां प्रतिकृतिं न अपितु नवीनतायाः सीमां धक्कायितुं निहितं भवति । तस्य दृष्टिः साहसिकः आसीत् – “इस्पातनिर्माणस्य दृढं राष्ट्रं” भवितुं कूर्दनं, न केवलं निर्माणविशालकायः ।
तस्य अटलसमर्पणेन एकः महत्त्वपूर्णः क्षणः अभवत् : चीनस्य प्रथमस्य राष्ट्रियसिलिकन इस्पातसंशोधनकेन्द्रस्य स्थापना वु गैङ्ग् इत्यत्र । अस्य कृते सः दन्तनखयोः युद्धं कृतवान्, तस्य परिवर्तनकारीक्षमतायां तस्य विश्वासस्य प्रमाणम् । केन्द्रं प्रगतेः दीपं जातम्, येन वु-गैङ्ग्-इत्येतत् सिलिकॉन्-इस्पात-प्लेट्-इत्यस्य विश्वस्य प्रमुखः उत्पादकः अभवत् ।
परन्तु झाङ्गः दृष्टवान् यत् एतादृशं वर्चस्वं एकेन आव्हानेन सह आगतं यत् परिवर्तनशीलवैश्विकगतिशीलतायाः मध्ये अनुकूलनस्य विकासस्य च आवश्यकता । तस्य चतुरविश्लेषणेन अधिकस्थायित्वं पर्यावरणसचेतनं च इस्पात-उद्योगं प्रति परिवर्तनस्य पूर्वानुमानं कृतम् । सः अवगच्छत् यत् इस्पातनिर्माणराष्ट्रत्वेन चीनस्य विरासतः केवलं विशालमात्रायां उत्पादनं न अपितु पर्यावरणस्य रक्षणं कृत्वा सामाजिकप्रगतिः पोषयति इति प्रकारेण एव करणीयम् इति
तस्य भविष्यवाणीः अन्वेषणात्मकाः सिद्धाः अभवन् । तदनन्तरं वर्षेषु स्मारकीयं परिवर्तनं जातम्, यत्र वु गैङ्गः वैश्विकशक्तिकेन्द्रे परिणतः, उत्पादनक्षमतया जापानस्य निप्पोन् इस्पातनिगमं अपि अतिक्रान्तवान्, वैश्विक इस्पातपरिदृश्यस्य पुनः आकारं दातुं झाङ्गस्य दृष्टिः प्रतिबिम्बयति इति माइलस्टोन् तस्य सफलतायाः कारणात् चीनबाओवु इस्पातसमूहस्य निर्माणस्य मार्गः प्रशस्तः अभवत्, यत् कम्पनी शीघ्रमेव फॉर्च्यून ५०० सूचीयां शीर्षस्थाने आरुह्य ।
झाङ्गस्य विरासतः केवलं औद्योगिकप्रगतेः एव नास्ति; इदं दूरदर्शितायाः, सामाजिकदायित्वस्य समर्पणस्य च प्रतीकम् अस्ति। सः अधिकस्थायिभविष्यस्य कृते योगदानं दातुं अवसरं दृष्टवान् । तस्य सामरिकदृष्टौ प्रौद्योगिकी-नवीनीकरणं, इस्पात-उत्पादनार्थं विद्युत्-चाप-भट्टीनां प्रति तस्य प्रतिबद्धतायाः साक्षी, स्थायित्व-चुनौत्यस्य निवारणाय वैश्विक-सहकार्यस्य महत्त्वपूर्ण-आवश्यकता च द्वौ अपि समाविष्टौ आस्ताम्
तस्य अन्वेषणेन चीनीय इस्पात-उद्योगस्य पुनर्गठनस्य विषये चर्चासु अग्रणीः अभवत्, “आयतन-कमीकरणं” प्रति परिवर्तनस्य, हरिततर-पद्धतेः च वकालतम् अभवत् तस्य दृष्टिः पारम्परिक औद्योगिकप्रथानां सीमातः परं विस्तृता अस्ति, यत् प्रतिमानपरिवर्तनस्य आग्रहं करोति यत् प्रौद्योगिकीम्, स्थायित्वं च स्वस्य कोरमध्ये एकीकृत्य स्थापयति।
अद्यत्वे तस्य विरासतः इस्पात-उद्योगे अभियंतानां, नेतारणाञ्च पीढयः प्रेरयति । झाङ्ग शौ रोङ्गस्य जीवनं प्रगतेः दूरदर्शितायाः च समर्पणस्य आसीत् । तस्य प्रभावः वैश्विक-इस्पात-परिदृश्यस्य आकारं निरन्तरं ददाति यतः सः अग्रगामिनः नवीनकाराः च पन्थानं त्यजति ये उद्योगस्य कृते अधिकं स्थायि-भविष्यस्य निर्माणार्थं प्रयतन्ते |.