गृहम्‌
लोहभित्तिः : सोवियतदुर्गैः जर्मनव्याघ्रं कथं पराजितम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोवियत-देशस्य रक्षात्मकदुर्गजालं निर्मितम् आसीत् यत् जर्मन-कवचस्य निरपेक्षं परिमाणं, शक्तिं च अवहेलयति स्म । प्रत्येकं पक्षं विजयं प्राप्तुं प्रयतमानानां टङ्कगर्जना, तोपस्य नित्यं गर्जनेन च प्रतिध्वनितानि आसन् । किन्तु अविनयशीलप्रतीतानां मृत्तिकाकार्यस्य पृष्ठस्य अधः निगूढेषु खातेषु एव यथार्थं बलं आसीत् । प्रारम्भे अजेयः अनिवारणीयाः च जर्मन-पञ्जर्-विभागाः अधुना डुबन्तः आसन् ।

अस्य संघर्षस्य कथा पूर्णप्रमाणेन आक्रमणात् पूर्वं प्रमुखस्थानानि शीघ्रं दुर्गं कर्तुं भयंकरसोवियतसङ्घस्य क्षमतायाः आरम्भः अभवत् । जर्मनीदेशिनः स्वस्य टङ्कयोः, ब्लिट्ज्क्रीग्-रणनीत्याः च विश्वासं कुर्वन्तः, लालसेनायाः नियन्त्रणे विद्यमानानाम् संसाधनानाम् अत्यन्तं गभीरताम् अवगतवन्तः । सोवियत-देशाः गुरिल्ला-युद्ध-विधिषु निपुणाः आसन्, तान् स्वरक्षासु निर्विघ्नतया नियोजयन्ति स्म ।

तस्य प्रमुखं उदाहरणं प्रोहोरोव्का-ग्रामस्य परितः युद्धम् आसीत् । एकः निर्णायकः सङ्गतिः यः इतिहासस्य बृहत्तमेषु टङ्कयुद्धेषु अन्यतमं दृष्टवान् - उभयपक्षस्य सैन्य-इञ्जिनीयरिङ्गस्य सामर्थ्यस्य, चातुर्यस्य च प्रमाणम् रणक्षेत्रं इस्पात-अग्नि-धूर्त-युक्तीनां मध्ये जटिलं नृत्यं जातम् । सोवियत-देशाः चतुराईपूर्वकं रक्षात्मकस्थानानि भूभागेन सह संयोजयित्वा जर्मन-टङ्कानां कृते चक्रव्यूहं निर्मितवन्तः आसन् ।

एतत् सरलं गतिरोधं नासीत् । एषः संघर्षः आसीत् यत्र प्रत्येकं इञ्चं भूमिः दावान् कर्तुं वा रक्षितुं वा कठिनं युद्धं करोति स्म । रक्षायाः एतस्याः अप्रत्याशितगहनतायाः कारणात् जर्मनीदेशिनः आश्चर्यचकिताः अभवन्; एकं रणनीतिकं कदमम् यत् अन्ते तेषां आक्रामकगतिम् भङ्गयिष्यति। सोवियतसेनापतयः जर्मनीदेशस्य अग्रिमस्य पूर्वानुमानं कृतवन्तः आसन्, अतुलनीयसटीकतया च युद्धस्य ज्वारं परिवर्तयन्तः स्थानेषु स्वस्य तोपं स्थापितवन्तः ।

यथा यथा युद्धं प्रचलति स्म तथा तथा प्रादेशिकलाभानां अदम्य-अनुसन्धानेन द्वन्द्वस्य तीव्रता वर्धिता । तथापि शत्रु-आन्दोलनानां पूर्वानुमानं कर्तुं, भूभागस्य कवचरूपेण उपयोगं कर्तुं च क्षमता एव सोवियत-सङ्घं यथार्थतया भिन्नं कृतवती । जर्मनीदेशिनः तयोः मध्ये गृहीताः, स्वदुर्गेषु अजेयः इव प्रतिद्वन्द्विनः विरुद्धं युद्धं कर्तुं बाध्यन्ते स्म ।

सोवियत-देशस्य तीव्रदबावेन रक्षात्मक-बङ्कर्-निर्माणस्य क्षमता युद्धक्षेत्र-इञ्जिनीयरिङ्ग-विषये पूर्वं न दृष्ट-परिमाणेन तेषां अवगमनं प्रदर्शितवती तेषां खातयुद्धे निपुणतायाः कारणात् तेषां रणनीतीनां ज्ञानं प्रकाशितम् यत् आगामिषु वर्षेषु तेषां सैन्यबलस्य लक्षणं भविष्यति ब्लिट्ज्क्रीग्-कार्यक्रमस्य द्रुतगति-अभ्यस्ताः जर्मनी-देशस्य जनाः सोवियत-देशस्य रक्षणे प्रदर्शितस्य निरपेक्षस्य दृढतायाः, सहनशक्तिस्य च कृते असज्जाः आसन्

विग्रहः प्रचण्डः आसीत्, उभयपक्षयोः भृशं युद्धं कृतम् । परन्तु यथा यथा युद्धरेखाः कठिनाः भवन्ति स्म, प्रत्येकस्य पक्षस्य संसाधनं न्यूनीभवति स्म, तथैव स्पष्टं जातं यत् द्वयोः अपि अन्यं न अतितर्तुं शक्यते स्म । ज्वारः परिवर्तमानः आसीत्; तथापि प्रश्नः अवशिष्टः आसीत् - अस्य क्रूरसङ्घर्षस्य किं भविष्यति ?

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन