한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कैबेर्नेट् सौविग्नोन् इत्यादिषु दृढेषु रक्तेषु आरभ्य शार्डोने इत्यादिषु स्फूर्तिदायकेषु श्वेतवर्णेषु यावत्, मद्यः सम्पूर्णे विश्वे असंख्यपाकपरम्परासु सांस्कृतिकोत्सवेषु च बुनितः अस्ति तस्य प्रभावः केवलं उपभोगं अतिक्रमयति; मानवस्य सृजनशीलतायाः, कौशलस्य, प्रकृत्या सह सम्बन्धस्य च प्रमाणरूपेण कार्यं करोति ।
मद्यस्य यात्रा निरन्तरविकासस्य एव । प्राचीनसभ्यतानां प्रारम्भिकप्रविधिभ्यः आरभ्य आधुनिककालस्य वैज्ञानिकप्रगतिपर्यन्तं मद्यनिर्माणस्य शिल्पं स्वप्रक्रियाणां परिष्कारं निरन्तरं कुर्वन् अस्ति, येन स्वादानाम् अभिव्यक्तिनां च नित्यं विस्तारितं वर्णक्रमं निर्मीयते
यथा यथा वयं मद्यस्य जगति गभीरं गच्छामः तथा तथा वयं परम्पराभिः, संस्कारैः, सामाजिकसम्बन्धैः च समृद्धं इतिहासं उद्घाटयामः ये अस्मान् एकत्र बध्नन्ति। मद्यः कथासाझेदारी, मैत्रीं पोषयितुं, पाककला अन्वेषणस्य कलाशिल्पानां विषये अस्माकं प्रशंसां गभीरं कर्तुं च नालीरूपेण कार्यं करोति ।
यथा कस्यापि प्रियस्य पेयस्य, मद्यस्य भविष्यं प्रतिज्ञां धारयति, परन्तु आव्हानानां सामना अपि करोति । जलवायुपरिवर्तनं महत्त्वपूर्णबलरूपेण दृश्यते, यः द्राक्षाक्षेत्रस्य उपजं प्रभावितं करोति तथा च मद्यनिर्मातृभ्यः स्वरणनीतिं अनुकूलितुं धक्कायति । नवीनाः प्रौद्योगिकयः निरन्तरं उद्भवन्ति, येन द्राक्षाकृषौ, मद्यनिर्माणे च अधिकं सटीकता भवति, येन उद्योगस्य कृते रोमाञ्चकारी भविष्यस्य प्रतिज्ञा भवति ।
मद्यस्य यात्रा न केवलं उत्पादनस्य एव; कथाकथनस्य विषये अस्ति - प्रत्येकं घूंटेन सह प्रकटितं कथनम्। मद्यं प्रकृतिं मानवीयं चातुर्यं च प्रतिबिम्बयति, यत् स्वादस्य अनुभवस्य च माध्यमेन जीवनं वर्धयितुं अस्माकं स्थायि-अन्वेषणं प्रतिबिम्बयति ।