गृहम्‌
मद्यम् : स्वादस्य उत्सवस्य च एकः सिम्फोनी

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यनिर्माणं कलारूपम् अस्ति । द्राक्षाक्षेत्रे आरभ्यते, यत्र द्राक्षाजातीनां सावधानीपूर्वकं कृषिः भवति । प्रत्येकस्य मद्यस्य स्वादरूपरेखा स्थानं, द्राक्षाविधा इत्यादीनां कारकानाम् आधारेण परिवर्तते, किण्वनप्रक्रियायाः पार्श्वे, अन्तिमपदार्थस्य आकारं ददाति इति महत्त्वपूर्णं सोपानम् युगपुराणपरम्पराः आधुनिकप्रविधिभिः सह मिलित्वा कैबेर्नेट् सौविग्नन, मेरलोट् इत्यादीनां जीवन्तं लालवर्णानां, शार्डोने, रिस्लिंग् इत्यादीनां सुरुचिपूर्णश्वेतानां मद्यपदार्थानां उत्पादनं कुर्वन्ति, ये प्रायः विशिष्टगन्धान्, बनावटं च प्रकाशयन्ति

मांसलव्यञ्जनानां कृते परिपूर्णस्य रक्तमद्यस्य पूर्णशरीरसमृद्ध्याः आरभ्य, समुद्रीभोजनेन सह सुन्दरं युग्मरूपेण युग्मरूपेण युक्तस्य श्वेतस्य मद्यस्य कुरकुरा, स्फूर्तिदायकगुणाः यावत्, प्रत्येकस्य तालुस्य अनुकूलतया शैलीनां विस्तृतश्रेणी अस्ति औपचारिकभोजने वा आकस्मिकसमागमेषु वा तस्य आनन्दं लभते वा, मद्यस्य रसिकानाम्, नित्यपानकर्तृणां च हृदयेषु विशेषं स्थानं वर्तते

मद्यस्य इतिहासः केवलं पुटस्य परं गच्छति; तस्य सांस्कृतिकं महत्त्वं सहस्राब्दीनां साझीकृतानुभवानाम् एकं टेपेस्ट्रीं वदति। माइलस्टोन्-चिह्नं कृत्वा प्राचीनसंस्कारात् आरभ्य मैत्री-उत्सवस्य आधुनिक-उत्सवपर्यन्तं मद्यः संस्कृतिषु मानवसमाजानाम् अभिन्नः भागः एव अस्ति । यथा भवन्तः स्वस्य काचम् उत्थापयन्ति तथा स्मर्यतां यत् भवन्तः न केवलं पेयस्य आनन्दं लभन्ते - भवन्तः शताब्दपुराणपरम्परायां प्रवृत्ताः सन्ति तथा च अस्माकं जीवनं वर्धयन्ति, अस्मान् अस्माकं इतिहासेन सह संयोजयन्ति इति स्वादानाम् शिल्पकलायां स्वस्य प्रशंसाम् प्रकटयन्ति।

तथा च मा विस्मरामः यत् मद्यस्य जगतः विषये अधिकं ज्ञातुं अवसरः सर्वदा भवति, स्वादन-टिप्पण्याः आरभ्य द्राक्षा-विविध-अन्वेषणपर्यन्तं। मद्यस्य समृद्धः इतिहासः, अनन्तविविधता च आविष्कारस्य निरन्तरयात्रायाः गारण्टीं ददाति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन