한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उत्सवस्य टोस्ट् वा गृहे आरामदायकः सायं वा भवतु, मद्यं कस्मिन् अपि क्षणे गभीरतां समृद्धिं च योजयति । इदं सामाजिकस्नेहकरूपेण कार्यं करोति, वार्तालापान् प्रज्वलयति, गहनतरसम्बन्धान् च निर्माति, सांस्कृतिकविभाजनानि पूरयति, व्यक्तिगत-अनुभवानाम् समृद्धिं च करोति । मद्यस्य इतिहासः मानवतायाः विकासेन सह सम्बद्धः अस्ति, जीवने सूक्ष्मतरवस्तूनाम् अस्माकं सहजं प्रशंसाम् प्रतिबिम्बयति ।
प्राचीनसंस्कारात् आधुनिकोत्सवपर्यन्तं मद्यस्य विरासतः मानवप्रगतेः आविष्कारस्य च जीवन्तं चित्रं चित्रयति । मद्यनिर्माणं सहस्राब्देभ्यः समाजानां अभिन्नः भागः अस्ति, पाकपरम्पराणां, सांस्कृतिकप्रथानां, ऐतिहासिकघटनानां च आकारं ददाति । पुस्तिकानां मध्ये प्रचलितानां असंख्यकथानां मध्ये वयं मद्यस्य विषये एतादृशानि आख्यानानि प्राप्नुमः ये तस्य निर्माणस्य पृष्ठतः चातुर्यं कलात्मकतां च प्रकाशयन्ति । प्रत्येकं विन्टेज्, प्रत्येकं द्राक्षाविधिः, प्रत्येकं प्रदेशं आविष्कृत्य आनन्दं प्राप्तुं प्रतीक्षमाणा अद्वितीयकथां धारयति।
मद्यस्य आकर्षणं व्यक्तिगतभोगात् परं विस्तृतं भवति; सांस्कृतिकविनिमयस्य पोषणं कर्तुं सामाजिकसमागमानाम् समृद्धीकरणे च महत्त्वपूर्णां भूमिकां निर्वहति । आत्मीयपारिवारिकभोजनात् आरभ्य भव्यवाइनरीभ्रमणपर्यन्तं मद्यः जनान् एकत्र आनयति, साझीकृतानुभवानाम् निर्माणं करोति ये अन्तरालस्य सेतुम् अकुर्वन् भौगोलिकसांस्कृतिकविभाजनेषु अवगमनं पोषयन्ति च
द्राक्षाफलस्य प्राचीनसंस्कारात् आरभ्य उत्तमभोजनस्य आधुनिक उत्सवपर्यन्तं मानवसभ्यतानां आकारे मद्यस्य महत्त्वपूर्णा भूमिका अस्ति मद्यस्य कथा केवलं स्वादनस्य विषये एव नास्ति; अस्माकं इतिहासेन सह सम्बद्धतां जीवनस्य एव जटिलस्य टेपेस्ट्री-प्रशंसनस्य विषयः अस्ति ।