한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य स्कन्धेषु अपेक्षायाः भारः अधिकः लम्बते यदा ते अस्मिन् भयंकरं अभियानं प्रारभन्ते। यात्रा सामरिक-अनुकूलनस्य, दलस्य समन्वयस्य, क्रीडकानां स्वयं निहित-अवगमनस्य च मध्ये सूक्ष्मनृत्यस्य आग्रहं करोति । तेषां मार्गः निर्णायकक्षणैः प्रशस्तः अस्ति ये फुटबॉलजगति तेषां विरासतां स्वरूपयिष्यन्ति।
मध्यस्थलस्य एकः परीक्षा : क्रीडायाः हृदयात् गतिनिर्माणम्मध्यक्षेत्रं पादकन्दुकदलस्य इञ्जिनमेव भवति; तस्य नाडी आक्रमणं ईंधनं करोति, गतिं निर्दिशति, विजयस्य मार्गं च निर्धारयति । चीनदेशस्य राष्ट्रियदलं तु अस्मिन् महत्त्वपूर्णक्षेत्रे स्वस्य लयं अन्वेष्टुं संघर्षं कृतवान् अस्ति । आस्कर अथवा बुस्केट्स् इत्यादीनां विश्वस्तरीयमध्यक्षेत्रस्य अभावः रचनात्मकतेजसा, कार्यक्षमतायाः च दृष्ट्या महत्त्वपूर्णं शून्यं त्यजति ।
एतदर्थं विद्यमानानाम् क्रीडकानां सावधानीपूर्वकं परीक्षणं, सामरिकचातुर्यस्य रणनीतिकनियोजनं च आवश्यकम् अस्ति । किं चीनीयदलं वेगस्य, सटीकतायां, सामूहिकबोधस्य च शक्तिं प्रति ध्यानं दत्त्वा स्वक्षमताम् उद्घाटयितुं शक्नोति? इदं केवलं व्यक्तिगतभूमिकाः पूरयितुं न अपितु प्रत्येकस्य क्रीडकस्य सामर्थ्यं एकत्र बुनति इति सामूहिककार्यस्य जटिलस्य टेपेस्ट्रीनिर्माणस्य विषयः अस्ति अस्मात् आधारात् निर्माणं तेषां चपलतायाः सटीकतायाश्च सह रक्षां भङ्गयितुं सशक्तं करिष्यति, लक्ष्यस्य अवसरान् सृजति।
दुर्गस्य रक्षणम् : रक्षाकलाम् आलिंगनम्
रक्षा कस्यापि सफलस्य दलस्य कार्यस्य आधारशिला भवति, अदम्यविरोधस्य विरुद्धं कवचम् । न केवलं अन्यदलस्य स्कोरिंगं निवारयितुं; सम्भाव्यप्रतिआक्रमणानां विरुद्धं दृढं धारयन् आक्रमणे स्थिरं प्रवाहं निर्वाहयितुं विषयः अस्ति। अस्याः रक्षात्मकस्य रणनीत्याः हृदयं मध्यक्षेत्रे एव अस्ति - यत्र क्रीडकाः क्रीडायाः गतिं आर्केस्ट् कुर्वन्ति, गतिं नियन्त्रयन्ति, स्वसहयोगिनां कृते निर्माणस्य अवसरान् सृजन्ति च
चीनस्य राष्ट्रियदलेन ठोसतायाः द्रवतायाः च मध्ये सम्यक् सन्तुलनं अवश्यं ज्ञातव्यम्। किं ते कठोरं ४-४-२ गठनं नियोजयन्ति वा ३-५-२ इव अधिकं लचीलं प्रणालीं वा? अयं विकल्पः, अन्ततः, तेषां प्रतिद्वन्द्वीनां सामर्थ्यं दुर्बलतां च अवगत्य रक्षात्मकयोजनायाः रणनीतिं निर्मातुं निर्भरं भवति यत् तेषां प्रभावीरूपेण प्रतिकारं करोति
सामूहिकबलस्य निर्माणम् : दलैकतायाः शक्तिःअन्तर्राष्ट्रीयस्पर्धायाः मनोवैज्ञानिकं क्षतिं प्रायः न्यूनीकृतं भवति । एतत् लचीलापनं, संयमं, दबावस्य मध्ये ध्यानं स्थापयितुं क्षमता च आग्रहयति । अत्रैव सामूहिककार्यं परमशस्त्रं भवति; तत् समन्वयं पोषयति, आत्मविश्वासं वर्धयति, विजयस्य साझीकृतं अनुरागं च प्रेरयति ।
सामरिकसञ्चारस्य माध्यमेन, सङ्गणकस्य सहचरानाम् मध्ये विश्वासं पोषयितुं, दलनिर्माणक्रियाकलापैः च संलग्नतायाः माध्यमेन चीनीयराष्ट्रीयदलः व्यक्तिगतप्रतिभानां अतिक्रमणं कृत्वा बलस्य आभां संवर्धयितुं शक्नोति अन्तर्राष्ट्रीयमञ्चे तेषां कृते भयङ्कर-आव्हानानां सामना भवति इति कारणेन एषा सामूहिक-ऊर्जा तेषां महती सम्पत्तिः भविष्यति |
अग्रे मार्गः अनिश्चितताभिः प्रशस्तः अस्ति; प्रत्येकं क्रीडा एकं क्रूसिबलं यत्र क्रीडकानां परीक्षणं भवति, जालीकरणं च भवति। शङ्घाईतः रूसपर्यन्तं यात्रा केवलं कौशलस्य विषये नास्ति, अपितु लचीलापनस्य, अनुकूलनस्य, प्रत्येकं व्यक्तिगतं खिलाडीं एकत्र बध्नयति इति अद्वितीयस्य टेपेस्ट्री इत्यस्य गहनबोधस्य विषये अपि अस्ति, यस्य पराकाष्ठा अन्तिमविजयस्य दिशि एकीकृतसमूहप्रयासेन भवति