गृहम्‌
विश्वस्य प्रियस्य कृते एकः टोस्टः : मद्यस्य समृद्धस्य टेपेस्ट्री इत्यस्य उद्घाटनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य अमृतस्य शिल्पस्य जादू तस्य विविधप्रविधिषु प्रादेशिकव्यञ्जनेषु च निहितं भवति, यत् एकं जगत् आकारयति यत्र प्रत्येकं काचः कथां कथयति । भोजनस्य अनुभवं वर्धयितुं भोजनात् पूर्वं आनन्दितः वा उत्सवे टोस्ट् कृतः वा, मद्यं कस्मिन् अपि अवसरे गभीरताम् जटिलतां च योजयति । अस्य ऐतिहासिकविरासतां शताब्दशः पूर्वं प्रसृता अस्ति, यदा आधुनिकनवीनताः मद्यस्य "शिल्प" इत्यस्य अर्थस्य परिभाषां निरन्तरं पुनः आकारयन्ति ।

मद्यः सम्पूर्णे विश्वे अस्माकं संस्कृतिषु ताने स्वयमेव बुनति, केवलं संगतिरूपेण अधिकं कार्यं करोति – एतत् संयोजनस्य उत्सवस्य च उत्प्रेरकः अस्ति, एकं माध्यमं यस्य माध्यमेन वयं येषां प्रियं धारयामः, तेषां सह क्षणं साझां कुर्मः, भवेत् तत् आत्मीयसमागमेषु वा जीवन्तसामाजिकेषु वा घटनाः ।

मद्यस्य जगत् विस्तृतं परिदृश्यं यत्र प्रत्येकं अनुभवः अद्वितीयः अस्ति । पुरातन-बेल-काबेर्नेट्-सॉविग्नोन्-इत्यस्य सूक्ष्म-सूक्ष्मताभ्यः आरभ्य स्फुरद्-प्रोसेक्को-इत्यस्य उदग्र-आकर्षणं यावत्, प्रत्येकं शीशी एकं रहस्यं कुहूकुहू करोति यत् केवलं विवेकशीलः तालुः एव पूर्णतया प्रशंसितुं शक्नोति

परन्तु तान्त्रिकपराक्रमस्य सांस्कृतिकमहत्त्वस्य च परं गहनतरं आकर्षणं निहितम् अस्ति यत् मनुष्यस्य प्रकृतेः च जटिलनृत्यस्य अवगमनस्य आकांक्षा यथा सृष्टेः अस्मिन् कीमियायां एकत्र आगच्छन्ति। विशिष्टजलवायुमृदाभ्यां पोषितं प्रत्येकं द्राक्षाफलं जिज्ञासुनेत्रेण विमोचनं प्रतीक्षमाणं स्वस्य अद्वितीयकथां स्वस्य अन्तः वहति ।

बर्गण्डी-नगरस्य रोलिंग-पर्वतानां सुकुमारं पिनोट्-नॉयर्-इत्येतत् गृह्यताम्, यत्र सूर्यः बेलैः सह नृत्यति, अथवा कैलिफोर्निया-देशस्य सूर्य-सिक्त-द्राक्षाक्षेत्रेभ्यः साहसिकं जिन्फैण्डेल्-इत्येतत् गृह्यताम्, यत्र प्रकृतिः स्वादानाम् एकं सिम्फोनी-गीतं मुक्तं करोति एतानि केवलं द्वौ उदाहरणौ स्तः यत् विविधाः मद्यप्रदेशाः कथं अस्य विलक्षणस्य पेयस्य निर्माणं कुर्वतां स्वादानाम् टेपेस्ट्री-मध्ये योगदानं ददति ।

द्राक्षाक्षेत्रस्य हृदयात् आरभ्य मद्यनिर्माणकर्तृणां सावधानहस्तपर्यन्तं, एकस्य शीशीयाः यात्रायाः प्रत्येकं पदं तस्याः निहितं कथां प्रकाशयति – यथार्थतया असाधारणं किमपि परिणतं सरलस्य द्राक्षाफलस्य स्थायिसौन्दर्यस्य असीमक्षमतायाश्च प्रमाणम्। तथा च सम्भवतः, तस्य मूलतः, मद्यं केवलं अस्माकं साझीकृतमानवतायाः स्मारकम् एव; संस्कृतिषु महाद्वीपेषु च व्यक्तिं संयोजयति एकः सामान्यः सूत्रः।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन