गृहम्‌
मद्यस्य कला : तालुतः परम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यं केवलं पेयात् अधिकम् अस्ति; इदं कलारूपं यत् अस्माकं इतिहासे, परम्परासु, समुदायेषु च स्वस्य चिह्नं त्यक्तवान् अस्ति। विशेषभोजनस्य कृते सावधानीपूर्वकं युग्मितसामग्रीभ्यः आरभ्य धार्मिकानुष्ठानानां, उत्सवस्य च अवसरानां यावत् मद्यः समाजस्य पटस्य अन्तः निरन्तरं बुनति एषः सम्बन्धः तालुतः परं विस्तृतः अस्ति, अस्मान् इतिहासेन, परम्परेण, समुदायेन च सह संयोजयति, प्रत्येकं घूंटेन सह अद्वितीयं अविस्मरणीयं च यात्रां निर्माति।

कल्पयतु यत् बोर्डो-नगरस्य वा बर्गण्डी-नगरस्य वा भव्य-संपदानां साक्षिणः भवितुं कालान्तरे पश्चात्तापं कुर्वन्तु, तेषां पत्थर-मार्गाः शताब्द-पुराणानां संस्कार-परम्पराणां च कुहूकुहूभिः प्रतिध्वनिताः सन्ति अस्य द्रवकलारूपस्य प्रति स्वस्य अनुरागं साझां कुर्वतां उत्साहीव्यक्तिभिः सह गुञ्जितं चञ्चलमद्यपट्टिकानां मध्ये स्वस्य कल्पनां कुरुत । वायुः उत्साहेन सजीवः अस्ति यतः मित्रसमूहः सम्यक् मेलयुक्तैः खाद्ययुग्मैः उच्चैः सञ्चितस्य थालीयाः उपरि चक्षुषः क्लिक् करोति – प्रत्येकं घूंटं स्वादानाम्, सुगन्धानां च सिम्फोनी प्रकाशयति

मद्यस्य प्रभावः भौगोलिकसीमाम् अतिक्रमयति । प्रत्येकस्य संस्कृतिस्य हृदये विद्यते, तस्याः परम्पराः, संस्कारः, पाककला च आकारयति । जापानदेशे साके तेषां संस्कृतिस्य उत्सवस्य च आन्तरिकः भागः अस्ति, इटलीदेशे तु सुरम्यदृश्यानां मध्ये निहिताः शताब्दपुराणाः मद्यनिर्माणकेन्द्राणि सन्ति इति जीवन्तं मद्यपरम्परा अस्ति मद्यं न केवलं अस्माकं जीवने जटिलतां योजयति अपितु अस्माकं धरोहरेण सह सम्बद्धतां प्राप्तुं स्थायिबन्धननिर्माणं च कर्तुं साहाय्यं करोति।

परन्तु मद्यस्य जादू एतेभ्यः ऐतिहासिकसांस्कृतिकसम्बन्धेभ्यः परं गच्छति । सरलः काचः अस्मान् अन्ययुगं प्रति परिवहनं कर्तुं शक्नोति, येन अस्माकं अन्तः आत्माभिः सह पुनः सम्पर्कः भवति, रसद्वारा भावानाम् अन्वेषणं च भवति । एकस्य cabernet sauvignon इत्यस्य सुकुमाराः स्वराः बलस्य लचीलतायाः च भावनां उद्दीपयितुं शक्नुवन्ति, यदा तु कुरकुरा chardonnay अस्मान् ताजानां आरम्भानां, साझाक्षणानां च स्मरणं करोति सारतः मद्यः अस्मान् जीवनस्य गहनतया अनुभवं कर्तुं शक्नोति, यत् अस्माकं प्रत्येकं क्षणस्य अन्तः विद्यमानं सौन्दर्यं, आनन्दं, समृद्धिं च स्मारयति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन