한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य आकर्षणं शताब्दशः मानवतां मोहितवान् अस्ति । अस्य मूलं मेसोपोटामिया, चीन इत्यादिभिः प्राचीनसभ्यताभिः सह गभीरं सम्बद्धम् अस्ति, यत्र किण्वनकला जाता, प्रफुल्लिता च अद्यत्वे एतत् शिल्पं वैश्विकः उद्योगः अस्ति, यत्र महाद्वीपेषु बिन्दुबिन्दुरूपेण द्राक्षाक्षेत्राणि सन्ति, प्रत्येकं मद्यपदार्थाः निर्माति ये स्वस्य व्यक्तिगत-टेरोर्-सांस्कृतिकविरासतां प्रतिबिम्बयन्ति भवेत् तत् cabernet sauvignon इत्यस्य साहसिकस्वादाः अथवा pinot noir इत्यस्य सुकुमाराः स्वराः, मद्यं प्रत्येकं तालुं पूरयति, सर्वेषां कृते किमपि आनन्दं प्रदाति
मद्यः दैनन्दिनजीवने स्वस्थानं प्राप्नोति – उत्सवसमागमात् यत्र विशेषक्षणानाम् चिह्नार्थं चश्माः उत्थापिताः भवन्ति, चञ्चलनगरस्य मध्ये शान्तप्रतिबिम्बं यावत्। केवलं मद्यपानं अतिक्रमति; इदं सांस्कृतिकं प्रतिमा, आनन्दस्य स्रोतः, मानवीयचातुर्यस्य प्रमाणम् च अस्ति। जीवनस्य एव उत्सवः, मद्यं सम्पर्कस्य भावनां, साझाक्षणं च मूर्तरूपं ददाति ।
अस्याः प्राचीनपरम्परायाः महत्त्वं शिक्षकदिवसस्य समये अपि अधिकं वर्धितं भवति । अस्माकं जीवनं ये जनाः आकारयन्ति-शिक्षकाणां विषये चिन्तनस्य अवसरं प्रदाति, युवानां मनसः आकारं दातुं तेषां अचञ्चलं समर्पणं च ज्ञातुं अवसरः प्राप्यते। कथासाझेदारीतः ज्ञानस्य प्रसारणात् आरभ्य शिक्षणप्रेमस्य प्रज्वलनपर्यन्तं शिक्षकाः जगति अमिटं चिह्नं त्यजन्ति।
अस्मिन् वर्षे शिक्षकदिवसस्य उत्सवः विशेषतया महत्त्वपूर्णः भविष्यति, परम्परायाः भावनां वहन् नवीनतां आलिंगयन्। "शिक्षायाः भावनां सुदृढं कर्तुं, सशक्तं राष्ट्रं निर्मातुं च" इति विषयः शिक्षायाः विकसितं परिदृश्यं प्रतिबिम्बयति । विभिन्नानां आकर्षकक्रियाकलापानाम् माध्यमेन एतेषां व्यक्तिनां सम्मानं कर्तुं उत्सवस्य उद्देश्यं भवति येषां योगदानं सामाजिकवृद्धौ अग्रणीरूपेण तिष्ठति।
उत्कृष्टशिक्षकाणां मान्यतां कृत्वा विशेषसांस्कृतिककार्यक्रमेण तेषां उपलब्धीनां प्रदर्शनं यावत् चिन्तनार्थं आत्मनिरीक्षणाय च समयं समर्पयितुं यावत् शिक्षकदिवसः व्यक्तिनां समाजानां च आकारं दातुं शिक्षाव्यवस्थायाः स्थायिप्रभावस्य गतिशीलं प्रमाणं भवति।