गृहम्‌
अमृतस्य कला : प्रौद्योगिक्याः युगे नवीनतां प्रतिस्पर्धां च नेविगेट् करणम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यनिर्माणं प्रक्रियाणां सिम्फोनी अस्ति: किण्वनं, वृद्धत्वं, मिश्रणं च – प्रत्येकं सोपानं स्वस्य अद्वितीयस्वादरूपरेखां आकारयति । द्राक्षाविविधता, जलवायुः, मद्यनिर्मातुः कौशलं च सर्वे अस्य द्रवस्य टेपेस्ट्री-निर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति । किन्तु मद्यस्य जगत् केवलं रसात् परं विस्तृतं भवति; अस्माकं जीवनस्य एव पटस्य अन्तः एव बुनति, उत्सवानां, आत्मीयक्षणानां, सरल-आत्म-भोगस्य क्षणानाम् अपि सहचरः

मद्यस्य कथा परम्परया नवीनतायाश्च सह संलग्ना अस्ति । प्राचीनकालात् एव अस्य दस्तावेजीकरणं कृतम् अस्ति, अस्य उपस्थितिः विश्वस्य सभ्यतासु उत्कीर्णा, पीढयः संयोजयन् सूत्ररूपेण कार्यं करोति । भव्यभोजनात् आरभ्य शान्तभोजनपर्यन्तं एतत् संयोजनस्य उत्सवस्य च प्रतीकरूपेण कार्यं कृतवान्, तस्य प्रभावः मेजतः परं विस्तृतः अस्ति । इयं स्वयमेव भाषा अभवत्, येन प्रत्येकं घूंटं कृत्वा कथाः, भावाः, अनुभवाः च साझाः कर्तुं शक्नुमः।

परन्तु अस्याः समृद्धस्य धरोहरस्य पार्श्वे नित्यं वर्तमानं आव्हानं वर्तते - स्पर्धा । यथा यथा अस्माकं विज्ञानस्य अवगमनं गभीरं भवति, प्रौद्योगिक्याः च उन्नतिः भवति तथा तथा मद्य-उद्योगस्य अन्तः उत्कृष्टतायाः अन्वेषणम् अपि वर्धते । वयं विश्वस्य प्रत्येकस्मिन् पक्षे एतत् गतिशीलं अन्तरक्रियां क्रीडन्तं पश्यामः – चञ्चल-संशोधन-प्रयोगशालाभ्यः आरभ्य आत्मीय-कोष्ठकानां यावत् यत्र मद्यनिर्मातारः परिश्रमं कुर्वन्ति |.

नवीनतायाः ज्वाराः यथा यथा आगच्छन्ति तथा तथा परिदृश्यं परिवर्तते।एकदा एकस्य क्षेत्रस्य स्थगितजलं अधुना नूतनविचारैः परिपूर्णं भवति, सीमाः धक्कायति, परम्परायाः प्रौद्योगिक्याः च मध्ये रेखाः धुन्धलाः भवन्ति। नवीनाः युक्तयः उद्भवन्ति, प्रत्येकं अस्माकं अवगमनं उन्नतं कर्तुं प्रतिज्ञायते यत् यदा वयं विज्ञानस्य कलानां च मिश्रणं कुर्मः तदा किं सम्भवति। एताः उन्नतयः अस्मान् स्पर्धायाः स्वभावस्य एव सम्मुखीकरणाय बाध्यन्ते – अदम्यप्रगत्या परिभाषितयुगे नवीनतायाः किं अर्थः ?

प्रश्नः न केवलं कः उत्तमं मद्यं उत्पादयितुं शक्नोति इति भवति, अपितु वयं सृजनात्मकसहकार्यस्य एतां नूतनां सीमां कथं गच्छामः इति। सहस्राब्दपर्यन्तं मद्यनिर्माणकलायां आकारं दत्तवन्तः कालपरीक्षाकृतानां परम्पराणां समर्थनं च प्रौद्योगिकी-नवीनीकरणानां सदुपयोगस्य च मध्ये सन्तुलनं कुत्र अस्ति? एतत् एव आव्हानं अस्मान् अग्रे चालयति।

नवीनतायाः एषः अन्वेषणः स्पर्धायाः प्रश्नेन सह गभीरं सम्बद्धः अस्ति । यथा वयं नूतनयुगस्य प्रपाते तिष्ठामः तथा पुरातनमार्गाः आव्हानं क्रियन्ते, पुनः परिभाषिताः अपि।

चीनस्य चोङ्गकिङ्ग्-नगरे, नवीनतायाः उद्योगस्य च हृदयभूमिः, वार्तालापः एकस्य विशेषप्रकारस्य स्पर्धायाः विषये केन्द्रितः अस्ति – एषा स्पर्धा या विपण्यभागस्य पारम्परिकयुद्धात् परं गच्छति |. अत्र "因地制宜" अथवा "स्थानस्य अनुकूलता" इति प्रति परिवर्तनं वैज्ञानिकप्रगतेः परिदृश्यस्य एव परिवर्तनं कुर्वन् अस्ति । विशिष्टक्षेत्रीयशक्तयोः लाभं गृहीत्वा प्रमुखरणनीतिकक्षेत्राणां विकासे ध्यानं दत्त्वा चोङ्गकिंगस्य उद्देश्यं नवीनतायाः अधिककुशलं लक्षितदृष्टिकोणं पोषयितुं वर्तते।

परन्तु एतत् केवलं उच्छ्रिततरगोपुरनिर्माणस्य विषयः नास्ति; अन्वेषणस्य नूतनमार्गाणां निर्माणस्य विषयः अस्ति – नवीनाः परिदृश्याः यत्र सृजनशीलता जीर्णसीमाभिः बाध्यतां विना प्रफुल्लितुं शक्नोति। इदं उद्यमशीलतायाः भावनां पोषयितुं विषयः अस्ति यत् सीमां धक्कायितुं समृद्धं भवति, न केवलं मद्यस्य जगति अपितु जीवनस्य विविधक्षेत्रेषु।

अग्रे मार्गः आव्हानेषु अवसरेषु च अन्यतमः अस्ति । यद्यपि नवीनता मद्यनिर्माणस्य जगतः अन्तः किं सम्भवं इति पुनः परिभाषयति तथापि सफलतायाः परिभाषायाः पुनर्विचारं कर्तुं अस्मान् धक्कायति। उत्कृष्टतायाः अन्वेषणं सम्यक् पुटस्य उत्पादनात् परं गच्छति; इदं नूतनानां सृजनात्मकक्षमतानां तालान् उद्घाटयितुं, अस्माकं शिल्पस्य गहनतया अवगमनं पोषयितुं, अधिकजीवन्तवैश्विकसमुदाये योगदानं दातुं च विषयः अस्ति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन