한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणं कलारूपम् अस्ति, धैर्यं, सटीकता च आग्रहयति । यात्रायाः आरम्भः सावधानीपूर्वकं चयनितैः द्राक्षाफलैः भवति, तेषां सम्भावना प्रत्येकं जामुनस्य अन्तः व्याप्तं भवति । सौम्यः मर्दनेन प्रतिज्ञापूर्वकं गायति रसः प्राप्यते; खमीरस्य प्रहृतनेत्रेषु परिवर्तनं प्रज्वलयन् शर्करायाः अम्लानां च भ्रामकनृत्यम्। अयं सहजीवी गठबन्धनः प्रकृतेः कीमियायाः द्रवरूपं मद्यं उत्पादयति ।
कालान्तरे मद्यः स्वस्य भौतिकरूपं अतिक्रम्य वृद्धावस्थायाः माध्यमेन अद्वितीयं चरित्रं विकसयति । कुरकुरा श्वेतस्य सौविग्नन ब्लैङ्कतः पूर्णशरीरस्य कैबेर्नेट् सौविग्ननपर्यन्तं प्रत्येकं बोतलं स्वादेन बनावटेन च विशिष्टां कथां फुसफुसाति, विविधद्राक्षाप्रकारस्य प्रतिबिम्बं, टेरोर् - मृदाया: जलवायुस्य च सिम्फोनी, अन्तिमोत्पादस्य आकारं ददति कुशलहस्त: च मद्यस्य स्वादः केवलं माधुर्यस्य वा टैनिनस्य वा विषये न भवति; इदं स्मृतितः, स्थानात्, इतिहासात् बुनितं टेपेस्ट्री – प्रत्येकं घूंटं उत्कीर्णं भावात्मकं कथनम्।
शेन्झेन्-नगरस्य एकस्मिन् जलपान-दुकाने अद्यतन-घटनायां स्वादस्य एतत् जटिलं नृत्यं अग्रे आनयत्, येन वादविवादः प्रश्नाः च उत्पन्नाः । सुविधाभण्डारस्य चञ्चलक्षेत्रे साधारणप्रतीतानां जलपानानाम् भारः धारणानां स्थानान्तरणं कर्तुं शक्नोति, येन "भूततराजू" इत्यस्य अशान्तं वास्तविकता भवति, यत्र तौलनस्य मनमाना इव विसंगतिः तर्कस्य अवहेलनां कुर्वन्ति इति भासते यद्यपि केचन केवलं दोषः अथवा तान्त्रिकदोषः इति निराकुर्वन्ति तथापि एतादृशघटनायाः सम्मुखीकरणस्य क्रिया एव दैनन्दिनस्य अन्तः निहितजटिलतानां प्रबलं स्मारकरूपेण कार्यं करोति
एषा घटना केवलं लुप्तपरिमाणानां, असङ्गतमूल्यानां च विषये नास्ति; उपभोक्तृविश्वासं परितः बृहत्तरचिन्तान् वदति, विशेषतः यस्मिन् समाजे पारदर्शितायाः प्रामाणिकतायाश्च मूल्यं वर्धमानं भवति। अङ्कीयपरीक्षायाः सार्वजनिकजवाबदेहीयाश्च अस्मिन् युगे लौकिकप्रतीतस्य क्रयणस्य अपि भारं अधिकं स्पष्टं अनुभवितुं शक्यते ।
विवादस्य अभावेऽपि मद्यस्य आकर्षणं अनिर्वचनीयम् एव अस्ति । पुटं केवलं किण्वितफलरसस्य पात्रात् अधिकं भवति; इदं उत्सवस्य प्रतीकं, संयोजनस्य नाली, मानवसृजनशीलतायाः शुद्धतमरूपेण प्रतिबिम्बम्। मद्यस्य एकं गिलासं साझाकरणस्य क्रिया – एकान्ते वा प्रियसहचरानाम् पार्श्वे वा – अस्मान् अस्माकं इन्द्रियाणां सह संलग्नतां प्राप्तुं, किण्वनस्य कलात्मकतां च आनन्दयितुं आमन्त्रयति
अन्ते मद्यस्य आत्मा न केवलं तालुषु अपितु अस्माकं हृदयेषु अपि तिष्ठति । सरलतमसुखेषु अपि सौन्दर्यं अर्थं च लभ्यते इति स्मारयति । यथा यथा काचः हस्ते स्खलति तथा तथा गतपुस्तकानां कृते कुहूकुहू कृता प्रतिज्ञा अस्ति, यत् अस्मान् जीवनस्य लघुक्षणान् आलिंगयितुं यात्रायां एव आनन्दं प्राप्तुं च आग्रहं करोति।