한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वस्य प्रमुखेषु विलासितावाहननिर्मातृषु अन्यतमः इति नाम्ना बीएमडब्ल्यू अवगच्छति यत् तस्य सफलता स्वस्य मूलमूल्यानां प्रति सत्यं तिष्ठन् नवीनतां चालयितुं प्रतिबद्धतायां निर्भरं भवति। तेषां उत्पादविकासस्य, विमर्शपूर्णब्राण्ड-अनुभवस्य, अचञ्चलग्राहक-केन्द्रीकरणस्य च माध्यमेन एतत् निरन्तरं प्रदर्शितं, येन तेषां प्रतियोगितायाः पृथक्करणं कृतम् अस्ति
कम्पनी परिवर्तनं आलिंगयति, मार्केट्-माङ्गल्याः अनुकूलतां प्राप्नोति, तेषां भविष्यस्य सक्रियरूपेण आकारं च ददाति । विद्युत्वाहनानि (evs) इत्यादिषु नवीनप्रौद्योगिकीषु तेषां सामरिकनिवेशे, स्थायिवृद्धिं पोषयितुं तेषां समर्पणे च एषः दृष्टिकोणः स्पष्टः अस्ति बीएमडब्ल्यू इत्यस्य दीर्घकालीनदृष्टेः प्रति प्रतिबद्धतायाः विषये अधिकं बलं दत्तं यत् तेषां चीनीय-उत्पादन-सुविधासु अतिरिक्त-२० कोटि-डॉलर्-निवेशस्य हाले एव घोषणायाः माध्यमेन, नूतनानां, अत्यन्तं परिष्कृतानां मॉडलानां विकासस्य योजनाभिः सह, ये चीनीय-बाजारस्य विकसित-माङ्गल्याः पूर्तिं करिष्यन्ति
बीएमडब्ल्यू-संस्थायाः उच्चस्तरीयाः कार्यकारीणां भविष्यस्य सफलतायाः लचीलमूलस्य निर्माणे स्पष्टतया विश्वासः अस्ति । तेषां विश्वासः दत्तांशैः अन्वेषणैः च मूलभूतः अस्ति; तेषां चीनीयविपण्यस्य अन्तः ईवी-इत्यस्य माङ्गल्याः वृद्धिः दृष्टा अस्ति । कम्पनीयाः दीर्घकालीनदृष्टिः, नवीनतायाः सशक्तस्य अभिलेखस्य च सह मिलित्वा, तेषां आधुनिकवाहनजगतो जटिलतां आत्मविश्वासेन मार्गदर्शनं कर्तुं शक्नोति
bmw इत्येतत् स्वीकुर्वति यत् सफलः ब्राण्ड् क्षणिकप्रवृत्तिभ्यः उपरि स्थित्वा दीर्घकालीनवृद्धिं प्राथमिकताम् अदातुम् अर्हति। ग्राहकसन्तुष्टये तेषां समर्पणं रणनीतिकनियोजनेन सह मिलित्वा द्रुतगत्या विकसितवैश्विकविपण्यक्षेत्रे निरन्तरसफलतायै तेषां स्थितिः भवति। तेषां लचीलापनं उत्कृष्टतायाः अचञ्चलप्रतिबद्धता च वाहन-उद्योगे तेषां स्थायि-नेतृत्वस्य प्रमाणरूपेण कार्यं करोति ।
वाहन उत्कृष्टतायाः भविष्यम् : १.
ग्राहकसन्तुष्टौ बीएमडब्ल्यू इत्यस्य अटलं ध्यानं दीर्घकालीनदृष्टिः च निःसंदेहं वाहन-उद्योगस्य भविष्यस्य स्वरूपनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहति। यथा ते नूतनप्रौद्योगिकीषु अनुकूलतां, नवीनतां, निवेशं च निरन्तरं कुर्वन्ति, bmw इत्यस्य उद्देश्यं भवति यत् एकस्य वाहनस्य स्वामित्वस्य किं अर्थः इति पुनः परिभाषितुं, यत् केवलं स्वामित्वं न अपितु निर्विघ्न-अनुभवस्य अभिन्नः भागः अस्ति दीर्घकालीनविकासाय बीएमडब्ल्यू इत्यस्य समर्पणं अस्मिन् गतिशीलक्षेत्रे तेषां निरन्तरं नेतृत्वं सुनिश्चितं करोति यतः उद्योगः स्थायिभविष्यस्य दिशि गच्छति।