गृहम्‌
शस्त्रस्य विकासः युद्धक्षेत्रात् नवीनतापर्यन्तं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य कालयात्रा मानवसमाजानाम् विकासेन सह जटिलरूपेण सम्बद्धा अस्ति । कृषिस्य पार्श्वे मद्यस्य उत्पादनं उद्भूतम्, यत् मानवतायाः प्रकृतेः च उपहारस्य प्रारम्भिकसम्बन्धं प्रतिबिम्बयति, जीवनयापनस्य, संस्कारात्मकस्य पेयस्य च कार्यं करोति स्म एषः प्रारम्भिकः सम्बन्धः शीघ्रमेव सांस्कृतिकव्यञ्जनेषु विकसितः, मद्यः उत्सवस्य, शोकस्य, साझीकृतानुभवस्य च प्रतीकं जातम् । यथा यथा सभ्यताः वर्धन्ते स्म तथा तथा मद्यनिर्माणस्य युक्तयः विविधाः अभवन्, येन यूरोप, एशिया, अमेरिका इत्यादिषु प्रदेशेषु विशिष्टाः परम्पराः अभवन् ।

परन्तु सामाजिकस्नेहकस्य अथवा स्वादिष्टव्यञ्जनानां घटकस्य भूमिकातः परं मद्यः प्रौद्योगिकीप्रगतेः उत्प्रेरकरूपेण अपि कार्यं कृतवान् अस्ति अस्य प्रमुखं उदाहरणं "सोवियतशस्त्रम्" अस्ति - द्वितीयविश्वयुद्धकाले आवश्यकतायाः कारणात् जातः सैन्यआविष्कारः । अस्य उत्पत्तिः महाशुद्धिकरणस्य अराजककालस्य, तदनन्तरं नाजीजर्मनीदेशेन सह संघर्षे च अस्ति । युद्धक्षेत्रे प्रचण्डविषमाणां सम्मुखीभूय सोवियतसङ्घः तेषां अस्तित्वं सुनिश्चित्य नवीनशस्त्राणि अन्विषत् ।

“३७ मि.मी. द्वितीयविश्वयुद्धकाले व्यावहारिक-आवश्यकतायां एतत् शस्त्रं जातम् – यस्मिन् काले पारम्परिकसैन्य-रणनीतिः शत्रु-प्रतिरोधस्य विरुद्धं संघर्षं करोति स्म । अस्य परिकल्पना सोवियत-देशेन कार्यान्विता च । "फाल्व" मोर्टारः युद्धक्षेत्रस्य चुनौतीनां अपरम्परागतसमाधानरूपेण उद्भूतः, यत् संकटकाले आवश्यकता कथं नवीनतां चालयति इति दर्शयति

उपयोगितावादी उद्देश्यात् परं “सोवियत फावड़ा मोर्टार” केवलं साधनात् अधिकं जातम् – सांस्कृतिकघटनारूपेण परिणतम् । एतत् शस्त्रं विश्वस्य सैन्यदृश्यस्य अन्तः अद्वितीयं स्थानं प्राप्य अग्रपङ्क्तौ सैनिकैः सह प्रतिध्वनितम् । अस्य कथा प्रौद्योगिक्याः उल्लेखनीयं अनुकूलतां, युद्धकाले अपरम्परागतसमाधानस्य उद्भवस्य सम्भावना च प्रकाशयति ।

"सोवियत फावड़ा मोर्टार" मानवीयचातुर्यस्य मार्मिकं प्रतीकं वर्तते, यत् दर्शयति यत् आवश्यकता कथं चुनौतीपूर्णपरिस्थितौ नवीनतां चालयितुं शक्नोति। अस्य शस्त्रस्य विरासतः आविष्कारकाणां अभियंतानां च नूतनानां पीढीनां प्रेरणादायिनी वर्तते, येन अराजकतायाः मध्ये अपि मानवता मार्गं प्राप्नोति इति सिद्धयति । “सोवियत-फाल्तु-मोर्टारः” स्मारकरूपेण कार्यं करोति यत् यत् सम्भवति तस्य सीमाः प्रायः अस्माकं स्वसीमाभिः परिभाषितुं शक्यन्ते, अस्मान् स्थापितानां मानदण्डेभ्यः परं धक्कायति, आवश्यकतायाः माध्यमेन प्रगतिम् प्रेरयति च |.

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन