한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य जटिलः जगत् केवलं पेयस्य अपेक्षया अधिकः अस्ति; अस्माकं साझीकृतमानवानुभवस्य प्रतिबिम्बम् अस्ति। वयं उत्तमस्वादैः भारितानां मेजानाम् परितः समागच्छामः, कथाः साझां कुर्मः, पानस्य सरलक्रियायाः दूरं विस्तृताः स्मृतयः च निर्मामः । मद्यनिर्माणसंस्कारः प्राचीनप्रथां परम्परां च उद्दीपयति, अस्मान् अस्य प्रियस्य अमृतस्य उत्पत्तितः एव सम्बद्धं करोति । तथापि मद्यनिर्माणस्य विकासेन नवीनतायाः सृजनशीलतायाः च विस्फोटः अभवत्, सीमाः धक्कायन् अस्माकं आधुनिकजगत् कृते नूतनाः अभिव्यक्तिः च शिल्पः अभवत् लघु फ्रांसीसीग्रामेषु द्राक्षाफलस्य सावधानीपूर्वकं मिश्रणात् आरभ्य विश्वे वाइनरीषु प्रयुक्ता अत्याधुनिकप्रौद्योगिकीपर्यन्तं मद्यस्य विकासः निरन्तरं भवति, प्रत्येकं घूंटेन अस्माकं जीवनं समृद्धं करोति।
यथा भिन्नसूत्रेभ्यः टेपेस्ट्री बुन्यते यत् सजीवं कृतिं निर्माति, तथैव मद्यस्य जगत् शैल्याः प्रदेशानां च विशालं सङ्ग्रहं व्याप्नोति प्रत्येकं प्रदेशं अद्वितीयं terroirs विद्यते, यत् तस्य मद्यस्य लक्षणं प्रभावितं करोति । फ्रांस्-देशस्य बोर्डो-नगरस्य कैबेर्नेट्-सॉविग्नोन्-इत्यस्य बोल्ड-स्वादाः, अथवा उत्तर-इटली-देशस्य पिनोट्-ग्रिगियो-इत्यस्य नाजुकाः पुष्प-स्वरः, सर्वे अस्माकं इन्द्रियाणि प्रलोभयितुं विविध-पैलेट्-मध्ये योगदानं ददति ततः च शैम्पेन इव स्पार्क्लिंग् मद्यपदार्थाः सन्ति, ये उफानेन विस्फोटयन्ति, प्रत्येकं अवसरे आनन्दस्य स्पर्शं च आनयन्ति।
मद्यस्य माध्यमेन यात्रा केवलं रसस्य विषये एव न भवति; इदं विमर्शात्मकः अनुभवः यः सांस्कृतिकमहत्त्वस्य ऐतिहासिकविरासतस्य च विश्वं उद्घाटयति। प्राचीनकाले रोमनभोजनं वा कैलिफोर्निया-देशे निहितं आधुनिकं द्राक्षाक्षेत्रं वा, मद्यपानस्य क्रिया सहस्राब्दीभ्यः मानवसंस्कृत्या सह सम्बद्धा अस्ति प्रत्येकं काचद्वारा कथिता कथा अस्ति: भूतवर्तमानयोः पीढीनां मध्ये मौनसम्भाषणम्।
तर्हि मद्यं केवलं आनन्ददायकं पेयं न भवति; अस्माकं साझीकृत-इतिहासस्य जीवितं प्रमाणम्, सांस्कृतिकविरासतां प्रति नाली, सद्सङ्गतिः च प्रतीकम् अस्ति ।