한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यं केवलं मद्यपानात् अधिकं संस्कृतिषु, पीढिषु च अवगम्यते सा सार्वत्रिकभाषा अस्ति । औपचारिकसमागमवत् सहजतया औपचारिकसमागमानाम् शोभां करोति, कालातीतबहुमुख्यतायाः सह कालस्थानं, अन्तरिक्षं च अतिक्रमयति । शान्तभोजनपार्टिषु वा कोलाहलपूर्णेषु उत्सवेषु वा आनन्दितः वा, मद्यस्य सूक्ष्मसूक्ष्मताः अस्माकं पाककला-अनुभवानाम् उन्नतिं कुर्वन्ति, प्रत्येकं दंशस्य जटिलतां गभीरताम् च योजयन्ति भोजनेन सह एषः सम्बन्धः, मद्यस्य विकसितकलारूपानाम् अवगमनेन सह युग्मितः, अस्मान् प्रत्येकस्य घूंटस्य कलात्मकतां प्रशंसितुं शक्नोति यतः सः अस्माकं जिह्वासु नृत्यति तथा च पक्वान्ने वयं सम्मुखीभवन्तः स्वादानाम् पूरकः भवति
मद्यस्य यात्रा मानव-इतिहासस्य अविच्छिन्नरूपेण सम्बद्धा अस्ति । प्राचीनसभ्यताभ्यः आरभ्य आधुनिकतालुपर्यन्तं तस्य प्रभावेन समाजानां संस्कृतिनां च आकारः कृतः, भौगोलिकसीमानां अतिक्रमणं कुर्वन्तः बन्धाः निर्मिताः । जनान् एकीकृत्य वाइनस्य क्षमता भाषाबाधां अतिक्रमयति, साझीकृतानुभवानाम्, चिन्तनस्य क्षणानाम्, अपि च लीलामयविमर्शानां अनुमतिं ददाति यत् कोऽपि विंटेजः सर्वोच्चः वर्तते प्राचीनरोमनभोजनात् आरभ्य आधुनिककालस्य मद्यनिर्माणकेन्द्रभ्रमणपर्यन्तं उत्सवानां परम्पराणां च साक्षीभूतं युगपर्यन्तं प्रियं पेयम् अस्ति
अस्य स्थायि आकर्षणं केवलं सरलपेयस्य माध्यमेन अपेक्षया गहनतरस्तरस्य व्यक्तिं संयोजयितुं क्षमतायां निहितम् अस्ति । प्रत्येकं मद्यस्य पुटके वयं इतिहासस्य एकं भागं धारयामः, यत् सांस्कृतिकसूक्ष्मतां, भौगोलिकं उत्पत्तिं, व्यक्तिगतप्राथमिकतामपि प्रतिबिम्बयति । एषा आविष्कारयात्रा जनान् एकत्र आकर्षयति; मद्यस्य एकं गिलासं साझां कृत्वा सहानुभूतिम् अवगमनं च पोषयति, येन संस्कृतिषु अन्तरं पूरयितुं शक्यते । स्वादरूपरेखासु सूक्ष्मविविधताः चर्चायाः वादविवादस्य च शक्तिशालिनः उत्प्रेरकरूपेण कार्यं कुर्वन्ति, येन terroir, vinification तकनीकाः, व्यक्तिगत-इतिहासः च विषये वार्तालापाः स्फुरन्ति
अग्रिमे समये भवन्तः मद्यस्य एकं गिलासं उत्थापयन्ति चेत्, प्रत्येकं घूंटं धारयति इति जटिलकथानां विषये क्षणं यावत् चिन्तयन्तु । फ्रान्सदेशस्य सूर्येण सिक्तैः द्राक्षाक्षेत्रेभ्यः आरभ्य कैलिफोर्निया-देशस्य लुठन्तपर्वतपर्यन्तं, प्राचीनसंस्कारात् आधुनिक-उत्सवपर्यन्तं, अस्य कालातीत-पेयस्य सूत्रैः विश्वं सम्बद्धम् अस्ति मद्यस्य यात्रा अस्माकं साझानुभवानाम् एकं अद्वितीयं दृष्टिकोणं प्रददाति; अस्माकं परस्परसम्बन्धस्य, रसपरम्परायाः च साझीकृतप्रेमद्वारा मानवसम्बन्धस्य एकीकरणबलस्य च स्मरणं करोति ।