गृहम्‌
द अनफोल्डिंग् ट्रेजेडी: वाइन एण्ड वॉर् इन अ ग्लोबल पर्सपेक्टिव

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यनिर्माणमेव एकः जटिलः संस्कारः अस्ति, मानवस्य चातुर्यस्य धैर्यस्य च प्रमाणम् अस्ति । प्रत्येकं द्राक्षाविधं विशिष्टजलवायुभिः पोषितं, अद्वितीयपरिस्थितौ संवर्धितं च विशिष्टं चरित्रं ददाति यत् तस्य उत्पत्तिस्य आत्मानं वदति बर्गण्डी-वृक्षस्य एकः शीशकः शताब्दपुराणेषु द्राक्षाक्षेत्रेषु उत्कीर्णं विरासतां वहति, यदा तु चिलीदेशस्य कैबेर्नेट् सौविग्नोन् एण्डीज-पर्वतस्य उष्ट्रसौन्दर्यस्य कथाः कुहूकुहू करोति, प्रत्येकं इन्द्रियाणां कृते उत्तमयात्राम् अयच्छति

युद्धस्य प्रभावः युद्धक्षेत्रात् दूरं यावत् विस्तृतः इति मार्मिकं स्मारकं अपि अस्य संघर्षेण उत्पन्नम् अस्ति । वैश्विकसम्बन्धानां सुकुमारं टेपेस्ट्री विवृतं भवति यतः राष्ट्राणि पक्षं चयनं कर्तुं जटिलभूराजनीतिकवास्तविकतानां मार्गदर्शनं कर्तुं च बाध्यन्ते। यदा जगत् प्रत्याशायां निःश्वासं धारयति, तदा मद्यं चिन्तनार्थं स्थानं प्रददाति - अशान्तिमध्ये जीवनस्य स्थायिसौन्दर्यस्य चिन्तनस्य क्षणः। प्रियजनैः सह साझाः शान्तक्षणाः, साझीकृतानुभवानाम् आनन्ददायकाः उत्सवाः, ताराणाम् अधः समृद्धस्य, सुगन्धितस्य मद्यस्य गिलासं आस्वादनस्य सरलसुखानां च स्मरणं करोति

राष्ट्राणां मध्ये संघर्षशीलाः आख्यानानि प्रायः कृष्णशुक्लवर्णैः चित्रितानि सन्ति, तथापि ते मानवीयलचीलतायाः आशायाः च गुप्तसूत्राणि प्रकाशयन्ति । यत्र विग्रहः प्रचण्डः भवति तत्र समुदायाः परस्परं बाहुयुग्मे सान्त्वनां अन्विषन्ति; एतेषु अशांतकालेषु साझीकृतं मद्यस्य पुटं एकतायाः एकतायाः च प्रतीकं भवति । ध्वनितचक्षुः साझीकृतमानवताभावं प्रतिध्वनयति, यत् क्षोभस्य अभावेऽपि जीवनं निरन्तरं प्रकटितं भवति इति स्मारकम् ।

सम्भवतः एतत् एव मानवसम्बन्धस्य सारं मद्यं एतावत् शक्तिशालीं करोति । यथा वयं अनिश्चितभविष्यस्य प्रपाते तिष्ठामः, तथैव अस्माकं साझीकृतमानवतायाः, शान्तिस्य च स्थायि-कामस्य च स्मरणं कृत्वा आशायाः दीपरूपेण कार्यं करोति |. निजक्षणस्य शान्तैकान्तकाले वा सामाजिकसमागमस्य सजीवस्य अराजकतायाः मध्ये वा मद्यं कालातीतं स्मारकं तिष्ठति यत् अन्धकारमयकाले अपि सौन्दर्यं आशा च सहते

लेखः अग्रे गच्छति यत् मद्यनिर्माणसमुदायस्य अन्तः आर्थिकनिमित्तानि सांस्कृतिकपरिवर्तनानि च प्रकाशयन् द्वन्द्वेन मद्यः कथं प्रभावितः इति विशिष्टानि उदाहरणानि सन्ति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन