한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इतिहासस्य माध्यमेन वाइनस्य यात्रा संस्कृतिः परम्परा च सह सम्बद्धा अस्ति । प्राचीनसभ्यताः प्रकृतेः शक्तिं सदुपयोगं कर्तुं प्रयतन्ते स्म, किण्वनस्य परिवर्तनकारीक्षमताम् आविष्कृतवन्तः । अनेन अद्यत्वे वयं यथा जानीमः तथा मद्यनिर्माणस्य जन्म अभवत् । विनयशीलस्य आरम्भात् एव एतत् शिल्पं परिष्कृतकलारूपेण विकसितम्, यत्र कुशलहस्तैः, सुक्ष्मैः युक्तिभिः च स्वादानाम्, सुगन्धानां च विस्फोटः अभवत्
मद्यनिर्मातारः प्रत्येकस्मिन् शीशौ उत्कृष्टतायै प्रयतन्ते, प्रक्रियायाः प्रत्येकं पदे निकटतया ध्यानं ददति: समीचीनद्राक्षाफलस्य चयनात् आरभ्य अद्वितीयचरित्रं प्रकाशयन्तः वृद्धावस्थाप्रक्रियाणां सावधानीपूर्वकं शिल्पं यावत्। मद्यनिर्माणस्य प्रकृतेः च मध्ये सुकुमारः नृत्यः महत्त्वपूर्णः अस्ति । प्रत्येकं द्राक्षासमूहं भिन्नां कथां प्रददाति, तस्य उत्तममद्यरूपेण परिवर्तनं तस्य संवर्धकानां निपुणतायाः आधारेण भवति ।
मद्यस्य प्रभावः व्यक्तिगतभोगात् परं विस्तृतः भवति; ऐतिहासिककथानां सांस्कृतिकोत्सवानां च माध्यमेन समानरूपेण बुनति। प्राचीनरोमन-उत्सवात् आरभ्य आधुनिक-मद्य-उत्सवपर्यन्तं विनयशीलं द्राक्षाफलं मानवजीवनस्य अभिन्नं भागं जातम् ।
आत्मीयसमागमेषु वा भव्योत्सवेषु वा आनन्दितः वा, मद्यः समुदायानाम् एकत्र बन्धनं कुर्वन् सामान्यसूत्रं प्रदाति । अस्य सामाजिकः पक्षः अनिर्वचनीयः अस्ति, यः सम्पर्कं पोषयति, वार्तालापान् च स्फुरति । पुस्तिकानां यावत् भोजनस्य सहचरत्वेन मद्यस्य भूमिका विश्वे पाकपरम्परासु गभीरं निहितं जातम् अस्ति । समृद्धमांसस्य पनीरस्य च सह युग्मितस्य रक्तमद्यस्य जीवन्तं वर्णं, समुद्रीभोजनैः सह आनन्दितस्य श्वेतस्य मद्यस्य स्फूर्तिदायकं कुरकुरा, पुष्पभोजनस्य पूरकस्य गुलाबस्य सुकुमारस्वरः च मद्यस्य बहुमुख्यतायाः, स्थायि-आकर्षणस्य च प्रमाणम् अस्ति
मद्यस्य आकर्षणं न केवलं तस्य स्वादे अपितु तस्य सांस्कृतिकमहत्त्वे अपि अस्ति यत् पीढयः यावत् धारयति । प्राचीनकालात् आधुनिककालपर्यन्तं मद्यः आनन्दस्य, उत्सवस्य, साझीकृतक्षणस्य च प्रतीकरूपेण कार्यं कृतवान् अस्ति । उत्सवात् आरभ्य आत्मीयसमागमपर्यन्तं विश्वे परम्पराणां पोषणं, स्थायिस्मृतीनां निर्माणे च अस्य प्रमुखा भूमिका अस्ति ।
मद्यस्य जगत् विशालं विविधं च अस्ति, प्रत्येकं तालुस्य, प्राधान्यस्य च कृते किमपि अर्पयति ।
यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा मद्येन सह अस्माकं सम्बन्धः अपि वर्धते। स्वादजटिलतां वर्धयन्तः उन्नतकिण्वनप्रविधिभ्यः आरभ्य सटीकमद्यनिर्मातृणां इत्यादिषु मद्यनिर्माणप्रौद्योगिकीषु नवीनतापर्यन्तं मद्यस्य भविष्यं उज्ज्वलं प्रतीयते