한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणं केवलं रसविषये एव न भवति; इतिहासेन, शिल्पेन, मानवसम्बन्धेन च गता यात्रा अस्ति। प्रत्येकं घूंटं तालुषु अद्वितीयं अनुभवं प्रददाति, स्मृतिः, कथाः, भावाः च उद्दीपयति । विलासपूर्णे रात्रिभोजनपार्टिषु आस्वादितः वा, आकस्मिकवार्तालापेन मित्रैः सह साझाः वा, मद्यः जनान् एकत्र आनयति, आनन्दस्य, सम्पर्कस्य, स्थायिपरम्पराणां च कथाः बुनति एतत् पीढीनां मध्ये सेतुरूपेण कार्यं करोति, अस्मान् स्मारयति यत् अस्माकं आधुनिकजीवने अपि परम्परायाः, उत्सवस्य, उत्तमसङ्गतिस्य सरलसुखस्य च स्थानं अद्यापि अस्ति।
व्यक्तिगत-आकर्षणात् परं मद्यस्य गहनं सांस्कृतिकं महत्त्वं वर्तते । सामाजिकसमागमानाम्, अनुष्ठानानां, आत्मीय उत्सवानां च सजीवप्रतीकरूपेण कार्यं करोति । साझीकृतक्षणानां माध्यमेन जनान् एकीकरोति, समयस्य स्थानस्य च सेतुबन्धं कुर्वन्ति स्थायिस्मृतयः निर्माति। मद्यं केवलं द्रवात् अधिकं भवति; कथाकथनस्य पात्रं, संयोजनस्य उत्प्रेरकं, अस्माकं साझीकृतमानव-अनुभवस्य अभिव्यक्तिः च अस्ति ।
शीशीतः परम् : एकः सांस्कृतिकः टेपेस्ट्रीमद्यस्य विरासतः तस्य इन्द्रिय-आकर्षणात् परं विस्तृतः अस्ति; सांस्कृतिकदृश्यानां परम्पराणां च स्वरूपनिर्माणे अस्य महती भूमिका अस्ति । प्राचीनद्राक्षा-कटनी-संस्कारात् आरभ्य आधुनिक-द्राक्षाक्षेत्र-भ्रमणं यावत्, सामाजिक-अन्तर्क्रियायाः ताने मद्यस्य बुननम्, आनन्दं उत्सवं च स्फुरन्ति इति क्षणाः सृजति इदं समृद्धं टेपेस्ट्री जटिलसूत्रैः बुन्यते-
यदा वयं चक्षुषः उत्थापयामः तदा मद्यस्य स्थायिविरासतां चिन्तयितुं विरामं कुर्मः: मानवीयचातुर्यस्य, सांस्कृतिकसमृद्धेः, साझीकृतानुभवानाम् सामर्थ्यस्य च प्रमाणम्।