한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य गतिशीलपरिवर्तनस्य प्रमाणरूपेण १५ मिलियनतः अधिकाः निवासिनः सन्ति इति विस्तृतं महानगरं लागोस्-नगरं वर्तते । अत्र नाइजीरियादेशस्य प्रायः ९०% वर्धमानानाम् स्टार्टअप-संस्थानां गृहम् अस्ति । अत्र उद्यमिनः सीमां धक्कायन्ति, पूर्वं अकल्पनीयरीत्या स्थानीयानि आवश्यकतानि सम्बोधयन्ति इति व्यवसायाः निर्मान्ति च। एषा नवीनभावना अनुकूलसरकारीपरिकल्पनाभिः प्रेरिता भवति । नाइजीरिया-सर्वकारेण विकासाय कतिपयान् क्षेत्रान् स्पष्टतया प्राथमिकताम् अददात्, तेषु उद्यमं कुर्वतां कृते उदार-प्रोत्साहनं च कार्यान्वितम् अस्ति ।
यथा, करसंहिता प्राथमिकता-उद्योगानाम् अन्तः कम्पनीभ्यः अद्वितीयं प्रस्तावम् अयच्छति । तैल-गैस-क्षेत्रं विहाय वैधानिक-निगम-आयकर-दरः ३०% अस्ति । परन्तु एतेषु क्षेत्रेषु नवीनतायाः नेतृत्वं कुर्वतां व्यवसायानां कृते सर्वकारेण ५ वर्षीयकरमुक्तिकालेन सह जीवनरेखा विस्तारिता (करमुक्तिः केवलं तदा एव प्रवर्तते यदा उत्पादाः अग्रणी-उद्योगस्य अन्तर्गतं भवन्ति)। एषः विशेषः प्रावधानः केषुचित् आर्थिकदृष्ट्या अविकसितप्रदेशेषु अधिकं उदारः अस्ति, येन छूटः विस्मयकारी सप्तवर्षपर्यन्तं विस्तारितः अस्ति ।
स्थापितेभ्यः उद्योगेभ्यः बहिः गन्तुं मार्गं इच्छन्तीनां कृते वित्तीयक्षेत्रं लोभप्रदं पलायनमार्गं प्रददाति । परन्तु उद्यमशीलतायाः उद्यमानाम् आकर्षणं केवलं आर्थिकसफलतां अतिक्रमयति । अनेके व्यावसायिकाः एतस्याः नूतनसीमायाः विकल्पं कुर्वन्ति यतोहि एतेन ते स्वमार्गं निर्मातुं शक्नुवन्ति, पारम्परिकं करियरप्रक्षेपवक्रं परं धक्कायन्ति, अधिकस्वतन्त्रजीवनशैलीं च आलिंगयन्ति।
पारम्परिकवित्तात् परिवर्तनं केवलं आर्थिकमन्दतायाः अशांतजलस्य मार्गदर्शनस्य विषयः नास्ति; व्यक्तिगतमहत्वाकांक्षाणां गहना अभिव्यक्तिः अपि अस्ति। आत्मनिर्णयस्य आकांक्षां, स्वजीवने अधिकस्वायत्ततायाः अन्वेषणं च वदति । वित्तीयसुरक्षां इच्छन्तीनां कृते उद्यमशीलता अधिकप्रत्यक्षमार्गं प्रस्तुतं करोति।
पारम्परिकवित्तक्षेत्रे महत्त्वपूर्णः उत्थानः कालः भवति इति अधिकाधिकं स्पष्टं जातम् । आयोगाधारितसंशोधनस्य एकदा प्रबलं प्रतिरूपं अभूतपूर्वचुनौत्यस्य सामनां कुर्वन् अस्ति, येन बहवः अग्रे वैकल्पिकमार्गाणां चिन्तनं कर्तुं बाध्यन्ते। "ज्ञानग्रह" इत्यादीनां डिजिटलज्ञानमञ्चानां परिचयः अस्य विकसितस्य परिदृश्यस्य उदाहरणं ददाति ।
वित्तीयक्षेत्रस्य निवेशराजस्वस्य न्यूनतायाः सह संघर्षः नवीनतायाः उद्यमशीलतायाश्च कृते पक्वं वातावरणं निर्माति। एतत् परिवर्तनं नवीकरणीय ऊर्जा, स्थायिप्रौद्योगिकी इत्यादिषु क्षेत्रेषु ताजाः अवसराः प्रदाति, येन वित्तीयबाजारानां पारम्परिकसीमाभ्यः परं वृद्धिः प्रवर्तते। मानवीयभावनायाः प्रमाणम् अस्ति-परिवर्तनस्य आकांक्षा, उत्तमभविष्यस्य निर्माणार्थं समर्पणं च।