한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणस्य यात्रा यथा विविधा भवति तथा मद्यस्य एव । प्रत्येकं शीशी प्राचीननक्षत्रसमूहानां प्रहरणदृष्टिकोणेन द्राक्षाफलस्य कटनात् आरभ्य स्टेनलेस स्टीलस्य टङ्केषु, ओकबैरलेषु च आधुनिकनवीनीकरणपर्यन्तं विन्टर्-जनानाम् पीढिभिः सिद्धानां शताब्दपुराणानां तकनीकानां प्रमाणम् अस्ति प्रत्येकं घूंटः अस्मान् स्वादानाम् एकस्य वर्णक्रमस्य माध्यमेन इन्द्रियसाहसिककार्यक्रमे आमन्त्रयति: पक्वजामुनस्य टैनिनस्य च स्वरेण विस्फोटिताः साहसिकाः रक्ताः, अथवा सुकुमाराः श्वेताः ये स्फूर्तिदायकाः सिट्रस्-स्वरः प्रकाशयन्ति। मद्यस्य जगत् प्रत्येकस्य तालुस्य कृते अनन्तसंभावनाः प्रददाति, भवेत् तत् cabernet sauvignon इत्यस्य दृढशक्तिं अन्वेष्टुं वा riesling इत्यस्य सुकुमारं आकर्षणं वा।
मद्यनिर्माणकला केवलं द्राक्षाफलस्य द्रवसुवर्णरूपेण परिवर्तनं न भवति; प्रत्येकं पुटद्वारा कथानिर्माणस्य विषयः अस्ति। मृदा-सूर्य-संपर्कस्य चयनात् आरभ्य किण्वनस्य समये सावधानीपूर्वकं नियन्त्रणं यावत् प्रकृतेः उपहारं किञ्चित् विशेषं परिणमयन्तः ये जनाः सन्ति तेषां समर्पणं प्रतिबिम्बयति ततः च क्रीडकाः सन्ति। आव्हानैः विजयैः च परिपूर्णाः तेषां यात्राः मद्यनिर्माणे कलाविज्ञानयोः जटिलनृत्यस्य प्रतिबिम्बं कुर्वन्ति ।
अस्य सार्वत्रिक-आकर्षणस्य सशक्त-स्मारकरूपेण पैरालिम्पिक-क्रीडायाः कार्यं भवति । विजयाय स्पर्धां कुर्वतां क्रीडकानां अचञ्चलभावना, सीमां धक्कायितुं सीमानां अवहेलनाय च तेषां समर्पणं अद्वितीयस्वादं शिल्पं कुर्वतां मद्यनिर्मातृणां सावधानीपूर्वकं कलात्मकतां प्रतिध्वनयति सम्यक् स्थापितस्य क्षेपस्य सटीकता वा वाइनमेकरस्य तकनीकस्य नाजुकसन्तुलनं वा, उभयलोकयोः एकः सामान्यः सूत्रः साझाः भवति: उत्कृष्टतायां ध्यानं, स्वामित्वं प्राप्तुं समर्पणं च।
मद्यस्य प्रभावः केवलं स्वादनकक्षेषु, भोजमेजेषु च सीमितः नास्ति । सांस्कृतिकसंस्कारेषु, व्यक्तिगत-उत्सवेषु च अस्य स्थानं प्राप्नोति । साझीकृतः मद्यस्य काचः महाद्वीपानां मध्ये अन्तरं पूरयितुं शक्नोति, अस्य कालातीतस्य पेयस्य माध्यमेन संस्कृतिं संयोजयितुं शक्नोति । यथा वयं पैरालिम्पिकक्रीडायां विजयान् आनन्दयामः तथा स्मर्तव्यं यत् उत्कृष्टतायाः अन्वेषणं शारीरिकपराक्रमं अतिक्रमयति; इदं दृढनिश्चयस्य दृढतायाः च मूर्तरूपम्, एतानि मद्यपदार्थानि शिल्पं कुर्वतां प्रतिध्वनितवती भावना।