한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्य यात्रा अन्येषां इव आरब्धा – विद्यालये दीर्घदिनस्य अनन्तरं जलपानं गृहीत्वा स्वस्य शैक्षणिककार्यं ईंधनं कर्तुं । तथापि किमपि भ्रष्टं जातम् । न्यायस्य दोषः, सम्भवतः अस्थाने तात्कालिकतायाः भावः, तं पश्चात् पश्चातापं करिष्यति इति मार्गं नीतवान् । सुविधाभण्डारस्य प्रतिदीप्तप्रकाशाः तस्य गुप्तकार्यस्य साक्षिणः आसन् : अनुपस्थितेन ध्यानेन वस्तूनि चिन्वन् चयनं च। सः गृहीतः, परन्तु न तु प्रहरणशीलेन सुरक्षारक्षकेन वा सतर्केन कोशियरेन वा । मौनपर्यवेक्षकः - समयः एव - गुप्तकैमरेषु स्वस्य क्रियाः अभिलेखितवान्, निर्माणे स्थितस्य चोरस्य गणितानि सोपानानि प्रकाशितवान् ।
अस्य लघु अतिक्रमणस्य परिणामाः दूरगामीः आसन्, येन सः स्वकर्मणां कठोरवास्तविकतायाः सामना कर्तुं बाध्यः अभवत् । तस्य विद्यालयदिनानि नूतनं प्रक्षेपवक्रं गृहीतवन्तः; सः केवलं परीक्षायाः, समयसीमायाः च सह ग्रस्तः छात्रः एव नासीत् । इदानीं सः विधिव्यवस्थायाः पुरतः स्थितवान्, शतरंजफलकं यत्र खण्डाः साधारणवस्तूनि न अपितु नियमविनियमानाम् सन्ति । सः प्रक्रियाणां चक्रव्यूहेन संलग्नः अभवत्, प्रत्येकं वारं तं मार्गेण अधिकं नयति स्म ।
तस्य यात्रा तं न्यायालयेषु नीतवती, प्रायः औपचारिकतायाः, कठोरतायाश्च पूरितं स्थानं । तत्र तस्य कथा कानूनीपूर्ववृत्तेः पृष्ठभूमितः क्रीडिता । न्यायाधीशः जिंग क्षियाङ्ग ली नामिका महिला प्रत्येकं विवरणं शृणोति स्म – झाङ्गस्य आरम्भिकक्रियातः अनन्तरं तस्य स्वीकारपत्रपर्यन्तं – मौनपर्यवेक्षकः तस्याः पुरतः प्रकटितस्य यौवननाटकस्य यावत्
न्यायालयस्य कार्यवाही यदा प्रचलति स्म तदा झाङ्गस्य कथा बृहत्तरस्य आख्यानस्य सूक्ष्मविश्वः अभवत् : सामाजिकदबावानां अपेक्षाणां च एकः, यत्र युवा प्रायः निर्दोषतायाः उत्तरदायित्वस्य च मध्ये बन्धने गृहीतः भवति अस्मिन् प्रकरणे उत्तरदायित्वस्य विषये, युवानां जीवनस्य स्वरूपनिर्माणे तस्य भूमिकायाः विषये च व्यापकं वार्तालापः उत्पन्नः ।
यात्रा अत्र न समाप्तं भवति। झाङ्गस्य अनुभवः अस्मान् स्मारयति यत् प्रौढतायाः मार्गः विकल्पैः प्रशस्तः अस्ति – केचन तुच्छाः प्रतीयन्ते, केचन महत्त्वपूर्णाः। अस्माकं चरित्रं यत् परिभाषयति तत् केवलं वयं किं कुर्मः इति न, अपितु वयं कथं आव्हानानां माध्यमेन मार्गदर्शनं कुर्मः, परिणामानां सम्मुखीभवन्ति इति अपि। झाङ्गस्य कथायाः गहनः प्रभावः अभवत्; सः यथा यथा निर्दोषतायाः परिणामस्य च रेखाः धुन्धलाः एव तिष्ठन्ति तस्मिन् जगति यथा यथा तस्य जीवनस्य प्रसारणं भवति तथा तथा विकसितः अनुकूलतां च प्राप्नोति।