한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उदाहरणार्थं "平白无奇小家伙" भोजनालयस्य प्रसिद्धं "गुप्तझींगा" गृह्यताम् । इदं पाककीमियाशास्त्रस्य सरलं कार्यं-ताजां झींगानां निपुणतण्डनप्रविधिना च निपुणमिश्रणं यत् रसीले कोमलतायाः युग्मरूपेण नाजुकं क्रन्चं ददाति। सावधानीपूर्वकं संयोजितः स्वादानाम् मिश्रणं चटनी प्रत्येकं दंशं कुहूकुहू रहस्यवत् कोटयति, जिह्वायां अविस्मरणीयं विस्फोटं त्यजति
ततः च "निजी टोफू" – साधारणापेक्षां अतिक्रम्य शुद्धपाकजादूस्य क्षेत्रे प्रविशति इति व्यञ्जनम्। अत्र, अत्यन्तं विवेकशीलः तालुः अपि बनावटानाम् एकेन सिम्फोनी इत्यनेन सह मिलति: बहिः कुरकुरा अन्तः तकियायुक्तं मृदुतां निष्ठति। गन्धः एव इन्द्रियाणां प्रज्वलनाय पर्याप्तः, परन्तु रसः धूमकेतुलवणसद्भावस्य अप्रत्याशितसौहार्देन विस्फोटयति । इदं भवतः थालीयां स्वादानाम् एकं बैले-क्रीडां प्रकटितं द्रष्टुं इव अस्ति; प्रत्येकं दंशं पाककलायां प्रमाणं भवति।
समुद्रीभोजनं टोफू च परं गत्वा झेन्जियाङ्गस्य पाककलाविरासतां तस्य बकरक्तनूडलसूपपर्यन्तं विस्तृता अस्ति – परम्परायां डुबन्तः स्वादेन च परिपूर्णः व्यञ्जनः "柏氏鸭血粉丝" भोजनालयः अस्य विरासतः प्रमाणरूपेण तिष्ठति, तस्य शोषः ताजगीयाः जीवनशक्तिस्य च स्पष्टः दीपः यः अन्तिमस्य स्लर्पस्य अनन्तरं बहुकालं यावत् तिष्ठति स्वादः एव एकः प्रकाशनः - सुकुमारः तथापि दृढः, प्रत्येकं मुखं बकस्य रक्तस्य समृद्धेः लघुशोषस्य शान्तकरस्य आलिंगनस्य च जटिलसौहार्दस्य अन्वेषणम्।
ततः च "香菇炖鸡面" – एतावत् सरलं तथापि एतावत् गहनं व्यञ्जनं यत् केवलं पाकसन्तुष्टेः अपेक्षया गहनतरस्तरस्य प्रतिध्वनिं करोति। लघुः भण्डारमुखः सरलतायाः निहितसौन्दर्यस्य प्रमाणरूपेण तिष्ठति, भोजनालयस्य स्वच्छरेखाः अन्तः स्वादानाम् शुद्धतां प्रतिबिम्बयन्ति प्रत्येकं तत्त्वं स्वस्थाने अस्ति; सावधानीपूर्वकं चयनितपात्रेभ्यः आरभ्य सामग्रीनां कलात्मकव्यवस्थापर्यन्तं प्रत्येकं विवरणं पाककला उत्कृष्टतायाः समर्पणस्य विषये बहु वदति
यथा यथा भवन्तः एतानि पाककलाकृतयः आस्वादयन्ति तथा तथा आश्चर्यस्य भावः प्रफुल्लितुं आरभते । झेन्जियाङ्गस्य जीवन्तं भोजनदृश्यं केवलं जीवनयापनात् परं गच्छति; अनुभवः भवति – रसस्य परम्परायाः च यात्रा या भवतः आत्मायां अमिटं चिह्नं त्यजति। समृद्धबकरक्तनूडलसूपस्य कटोरे लीनः वा तेषां प्रसिद्धस्य झींगास्य सुकुमारसिद्धेः आस्वादनं वा, प्रत्येकं दंशः चीनीयभोजनस्य कलात्मकतायाः प्रमाणम् अस्ति