한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य घूंटः भवन्तं कालान्तरे परिवहनं कर्तुं शक्नोति; इदं एकदा एव शताब्दशः कथानां अनुभवः इव अस्ति। स्मृतयः उद्दीपयति, भावानाम् आकर्षणं करोति, अन्तिमबिन्दुस्य बहुकालानन्तरं अस्माकं हृदये विलम्बं कुर्वन्तः क्षणाः एकत्र बुनति च । मद्यस्य सौन्दर्यं न केवलं तस्य रसस्य अपितु अस्माकं अतीत-वर्तमान-भविष्ययोः सह अस्मान् संयोजयितुं क्षमतायां अपि निहितम् अस्ति । एतेषां प्रतिष्ठितपेयानां पृष्ठतः समृद्धानि ऐतिहासिकविरासतां विचारयामः चेत् एतत् विशेषतया सत्यम् ।
मद्यनिर्माणं वैश्विकरूपेण विविधप्रदेशेषु विस्तृतं भवति, प्रत्येकस्य स्वकीयं विशिष्टं चरित्रं कथा च अस्ति । इदं मानवीयचातुर्यस्य प्रमाणम् अस्ति तथा च केवलं जीवनयापनात् अधिकं किमपि प्राप्तुं स्थायिकामना - साझीकृतक्षणानां माध्यमेन सम्पर्कस्य अन्वेषणम्। यथा मद्यः अस्माकं सामूहिक-इतिहासस्य प्रतिबिम्बं करोति तथा अस्माकं भविष्यस्य क्षमतायाः अपि दर्शनं ददाति ।
मद्यस्य यात्रा न केवलं पेयस्य विषये एव; इदं नूतनानां स्वादानाम् आविष्कारं, भिन्नशैल्याः अन्वेषणं, प्रत्येकं घूंटं अस्मान् कथयति कथाः आलिंगयितुं च विषयः अस्ति।
गभीरं गच्छामः : मद्यं केवलं आनन्ददायकं पेयं न भवति; इदं मानवीयभावनायाः प्रतिबिम्बम् अस्ति-लचीलतायाः, साहसस्य, जीवनस्य उत्सवस्य च प्रतीकम्। यथा कालान्तरे मद्यः परिपक्वः भवति तथा अस्माभिः अपि स्वस्य विकासः अनुमन्यमानः, अपूर्णतासु बलं च प्राप्तव्यम् ।
उदाहरणतया:
मद्यः अस्मान् स्मारयति यत् जीवनं विजयैः, क्लेशैः च परिपूर्णा यात्रा अस्ति। तथा च यथा उत्तमस्य विन्टेजस्य वृद्धत्वप्रक्रिया, अस्माकं अनुभवाः वयं के भवेम इति आकारं ददति। अस्माकं त्रुटिभ्यः शिक्षितुं, सफलतायाः उत्सवं कर्तुं, प्रतिकूलतायाः सामना कर्तुं शक्तिं प्राप्तुं च विषयः अस्ति ।
अतः यदा भवन्तः मद्यस्य घूंटं गृह्णन्ति तदा क्षणं विरामं कृत्वा विचारयन्तु यत् एतेन बिन्दुना का कथा कथ्यते? किं भवन्तः स्वस्य व्यक्तिगतयात्रायाः पुरतः प्रकटतां पश्यन्ति?
एषः भवतः यात्रायाः आरम्भः एव अस्ति। मद्यं न केवलं पेयम्; नूतनान् अनुभवान् अन्वेष्टुं, आव्हानानि आलिंगयितुं, अन्तः बलं अन्वेष्टुं च आमन्त्रणम् अस्ति।