गृहम्‌
हाङ्गकाङ्ग-अचल-संपत्तिः : परिवर्तनशील-परिदृश्यस्य मार्गदर्शनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य अस्थिरतायाः अभावेऽपि बहवः विकासकाः स्वस्थवित्तीयस्थितीनां गर्वं कुर्वन्ति । उदाहरणार्थं लोङ्गशी समूहेन निवेशसम्पत्त्याः मूल्याङ्कने मध्यमहानिः अभवत् अपि वर्षस्य प्रथमार्धे प्रभावशाली प्रदर्शनं कृतम् परन्तु मुख्यभूमिचीनदेशे सामरिकनिवेशस्य, सशक्तस्य तुलनपत्रस्य च कारणेन तेषां शुद्धलाभः सुदृढः एव अस्ति । तेषां तुल्यकालिकरूपेण न्यूनः ऋण-इक्विटी-अनुपातः तेषां वित्तीय-स्थिरतां प्रतिबिम्बयति । तथैव सन हङ्ग काई प्रॉपर्टीज (shkp) इत्यादीनां कम्पनीनां स्वस्थतरलतास्थानं निर्वाहितम् अस्ति तथा च आर्थिकअनिश्चिततानां अभावेऽपि हाङ्गकाङ्गस्य अचलसम्पत्बाजारस्य दीर्घकालीनक्षमतायां विश्वासः वर्तते।

वैश्विकमहामारी विश्वव्यापीरूपेण अचलसम्पत्विपण्येषु प्रभावं कृतवती इति निःसंदेहम्। परन्तु चीन एवरग्राण्डे समूह इत्यादयः विकासकाः स्वरणनीतिं अनुकूलयन्ति इति दृश्यते । केषुचित् क्षेत्रेषु विशेषतः मुख्यभूमिचीनेषु हानिः भवति चेदपि ते चीनस्य प्रथमस्तरीयनगरानां वर्धमानविपण्येषु अवसरान् अन्वेषयन्ति। एतत् सामरिकं परिवर्तनं तेषां दीर्घकालीनवृद्धेः लचीलतायाः च प्रति प्रतिबद्धतायाः प्रमाणम् अस्ति ।

हाङ्गकाङ्गस्य स्थावरजङ्गमविपण्यस्य भविष्यं उज्ज्वलं भविष्यति वा? अथवा वैश्विक-आर्थिक-तूफानैः वाह्यते वा ? एताः कम्पनयः आगामिषु वर्षेषु कथं मार्गदर्शनं कुर्वन्ति इति समयः वक्ष्यति, परन्तु एकं वस्तु स्पष्टम् अस्ति यत् हाङ्गकाङ्गस्य सम्पत्तिक्षेत्रस्य लचीलता अनिर्वचनीयम् अस्ति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन