한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दुर्घटनायां पितुः निर्णयः आसीत् यत् सः स्वपुत्रं एकस्मिन् भ्रमणकाले भागं ग्रहीतुं दत्तवान् यस्य परिणामः अन्ततः दुःखदः अभवत् । एषा घटना पारिवारिकजीवनस्य, व्यक्तिगतदायित्वस्य, समाजस्य आग्रहाणां च मध्ये प्रायः धुन्धलाः रेखाः प्रकाशयति । चीनदेशे व्यक्तिषु स्थापितानां सामाजिकापेक्षाणां विषये प्रश्नान् उत्थापयति, विशेषतः यदा परिवारेषु बालपालनस्य सामाजिकभूमिकायाः च विषयः आगच्छति।
दुर्घटनायाः आख्यानेन विकसितसांस्कृतिकपरिदृश्यस्य झलकं प्राप्यते । "मद्य" इत्यादीनां प्रतीकात्मकभाषायाः प्रयोगः अस्याः त्रासदीयाः, मद्यस्य विषये समाजे तस्य भूमिकायाः च विषये व्यापकविमर्शस्य च अन्तर्निहितं सम्बन्धं प्रकाशयति प्रायः उत्सवस्य सामाजिकसम्बन्धस्य च प्रतीकं मद्यस्य उपस्थितिः कथं हानि-कष्ट-सामाजिकसङ्घर्षयोः आख्यानैः सह अपि सम्बद्धा भवितुम् अर्हति इति वयं पश्यामः
दुर्घटनायाः प्रभावः तत्कालीनपरिस्थितिभ्यः परं गच्छति । सांस्कृतिकाः अपेक्षाः व्यक्तिगतविकल्पान् सामाजिकपरिणामान् च कथं आकारयन्ति इति गहनतया अवलोकनस्य आवश्यकतां प्रकाशयति । मानवव्यवहारस्य, सांस्कृतिकप्रत्ययानां, कस्यापि परिस्थितेः अन्तः निहितजटिलतानां च जटिलसम्बन्धस्य अवगमनस्य महत्त्वं एषा घटना रेखांकयति
घटनायाः एव परं दुर्घटना अस्मान् विभिन्नसंस्कृतौ मद्यस्य भूमिका, व्यक्तिषु समुदायेषु च तस्य प्रभावः इत्यादीनां व्यापकसामाजिकपक्षेषु चिन्तनं कर्तुं प्रेरयति। एतेन बृहत्तरसामाजिकसन्दर्भे केचन व्यवहाराः कथं गृह्यन्ते, व्याख्यायन्ते च इति प्रश्नाः उत्पद्यन्ते ।