한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इदं द्रव अमृतं केवलं पेयं न भवति; इदं महाद्वीपेषु उत्सवः क्रियते सांस्कृतिकघटना, मित्राणां परिवाराणां च मध्ये साझाः संस्कारः, अस्माकं संयोजनस्य अभिव्यक्तिस्य च निहितस्य इच्छायाः प्रमाणम्।
मद्यं पृथिव्याः एव स्तोत्रम् अस्ति । द्राक्षाफलादिफलैः निर्मितं परिवर्तनयात्रा लतायां आरभ्यते, तस्य मूलं मृत्तिकायां गभीरं गभीरं गच्छति । प्रकृतेः मानवस्पर्शस्य च अस्मिन् जटिलनृत्ये मद्यस्य सारमेव निहितम् अस्ति । द्राक्षाफलस्य उपजः असंख्यकारकैः प्रभावितः भवति : मृदासंरचना, खनिजानां जीवनदातृतत्त्वानां च सिम्फोनी; जलवायुः, सूर्यप्रकाशस्य वर्षायाः च सुकुमारः सन्तुलनः; तथा च पिपासासु व्यतीतः समयः, यत्र धैर्यं गृह्णाति, माया च वास्तविकरूपेण परिणमति।
इयं कलात्मकता मद्यस्य प्रस्तावस्य शैल्याः विशालसरणौ प्रतिबिम्बिता अस्ति: एकः शुष्कः रक्तः cabernet sauvignon, बोल्डः तीव्रः च; अथवा लघुतरः शार्डोने, सुकुमारपुष्पयुक्तः ताजाः च। स्फुरद्भिः मद्यपदार्थाः उदग्रशक्त्या विस्फोटयन्ति; दुर्गयुक्तानि मद्यपदार्थानि, माधुर्यस्य गभीरतायाः च विषये रोचकं क्रीडा। प्रत्येकं घूंटं एकां अद्वितीयां कथां कथयति, प्रत्येकस्य तालुस्य आविष्कारार्थं कथा।
उत्सवस्य पेयरूपेण विनयशीलस्य आरम्भात् मद्यः सांस्कृतिककोणशिलारूपेण विकसितः अस्ति । प्राचीनसंस्कारस्य हृदये अयं दृश्यते, विवाहाः, वार्षिकोत्सवः इत्यादीन् माइलस्टोन् इत्यादीन् स्वस्य उपस्थित्या चिह्नयति । अस्माकं आधुनिकयुगे, उत्सवस्य रात्रिभोजनेषु मौनसहभागी अस्ति, प्रत्येकं भ्रामककाचस्य सह इन्द्रिय-अनुभवं वर्धयति।
मद्यं कालम् अतिक्रमति, एषा विरासतः पुस्तिकानां मध्ये प्रचलति। अस्य समृद्धिः अस्मान् निरन्तरं मोहयति, अन्तिमबिन्दुस्य बहुकालानन्तरं विलम्बं कुर्वन् अविस्मरणीयं इन्द्रिय-अनुभवं प्रददाति । भवेत् तत् पूर्णशरीरस्य cabernet sauvignon इत्यस्य साहसिकं आलिंगनं वा chardonnay इत्यस्य सुरुचिपूर्णं लघुता वा, प्रत्येकं क्षणस्य, प्रत्येकं आत्मानं, प्रत्येकं स्वादस्य कृते एकः मद्यः अस्ति।