한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु मद्यस्य सौन्दर्यं प्रायः विग्रहेण सह सम्बद्धं भवति । रूस-युक्रेन-योः युद्धस्य अद्यतनं वर्धनं विश्वस्य संतुलनं भंगुरम् इति शीतलीकरणस्य स्मरणरूपेण कार्यं करोति । एषा स्थितिः वैश्विकसुरक्षाविषये चिन्ताम् प्रज्वलितवती, येन राष्ट्राणि गठबन्धनानि च प्रकटितनाटके स्वभूमिकायाः पुनर्विचारं कर्तुं बाध्यन्ते । कथा कूटनीतिकवार्तालापात् सैन्यनियोजनपर्यन्तं बहुषु मोर्चेषु क्रीडति, प्रत्येकं सूत्रं राजनैतिकतनावस्य स्वकीयं जटिलं टेपेस्ट्रीं बुनति
अस्य तूफानस्य हृदये पोलैण्ड्-देशः एकस्मिन् चौराहे दृश्यते । स्वसीमानां रक्षणार्थं तेषां प्रतिबद्धता अचञ्चला अस्ति । राष्ट्रस्य मतं यत् स्वक्षेत्रस्य रक्षणं कर्तुं सम्भाव्यधमकीविरुद्धं निर्णायकरूपेण कार्यं कर्तुं च तस्य कानूनी दायित्वम् अस्ति । एतत् वृत्तं अद्यैव तेषां विदेशमन्त्रिणा रेखांकितम्, यः घोषितवान् यत् यदि पोलैण्ड् रूसीक्षेपणानि, ड्रोन् च स्ववायुक्षेत्रे प्रविशन्ति तर्हि तेषां रोधाय सज्जः भविष्यति इति।
एतेन अन्तर्राष्ट्रीयन्यायस्य, गठबन्धनस्य भूमिकायाः, युद्धस्य एव स्वरूपस्य विषये च अनेकाः प्रमुखाः प्रश्नाः उत्पद्यन्ते । आत्मरक्षणे एतानि कर्माणि अनुमन्यानि वा ? किं नाटो-सङ्घस्य कार्यं सदस्यराज्यानां सीमानां रक्षणात् परं विस्तृतं भवति ? किं पोलैण्ड्-सदृशैः देशैः सम्पूर्णं गठबन्धनं खतरे न कृत्वा एकपक्षीयरूपेण कार्यं कर्तुं शक्यते ? किं राष्ट्रं राष्ट्रसुरक्षायाः इच्छां शान्तिस्य व्यापकलक्ष्यैः सह सामञ्जस्यं कर्तुं शक्नोति ?
उत्तरं सरलं नास्ति। यथा राष्ट्राणि समानदुविधाभिः सह ग्रसन्ति स्म तदा प्रश्नः कालान्तरेण प्रतिध्वनितः भवति। इतिहासः अन्तर्राष्ट्रीयसम्बन्धाः कथं निर्मिताः परीक्षिताः च, अद्यत्वे वयं यस्मिन् जगति जीवामः तस्य आकारं दत्तवन्तः इति झलकं प्रददाति ।
प्राचीनमद्यतः आधुनिकसङ्घर्षपर्यन्तं
मद्यस्य इतिहासः गहनतरस्तरस्य विग्रहेण सह गुञ्जति । शताब्दशः मद्यनिर्माणस्य क्रिया मानवीयप्रयत्नानाम् प्रतिबिम्बं कृतवती अस्ति – अस्तित्वस्य आव्हानानि, स्वप्नानां अनुसरणं, सम्बन्धस्य इच्छा च मद्यं यथा युद्धस्य साधनं तथा शान्तिचिह्नम् अभवत् । उत्सवस्य प्रतीकम् आसीत्, प्रायः विभिन्नसंस्कृतीनां मध्ये अवगमनं पोषयति स्म इति अनुष्ठानेषु, संस्कारेषु च प्रयुक्तम् ।
तथापि विग्रहाः मद्यस्य प्रभावस्य कृष्णतरं पक्षमपि बहिः आनयन्ति । अयं विसंगतिविभागस्य स्रोतः इति कार्यं कृतवान्, वैरस्य पोषणं कृत्वा तनावान् प्रवर्धयति । मद्यस्य स्वभावः एव – धारणानां भावानाञ्च परिवर्तनस्य क्षमता – विग्रहसमये लाभप्रदः विनाशकारी च भवितुम् अर्हति । ये मादकस्वादाः अस्मान् आकर्षयन्ति ते वास्तविकतायाः काल्पनिकतायाः च रेखाः धुन्धलाः कर्तुं शक्नुवन्ति, प्रायः दुर्बोधाः हिंसा अपि वा जनयन्ति ।
युक्रेनदेशे वर्तमानः संघर्षः अयं जटिलः सम्बन्धः कथं क्रीडति इति प्रमुखं उदाहरणम् अस्ति । वैश्विक-उत्थानस्य काले अस्माभिः स्मर्तव्यं यत् विश्वस्य जटिलताः शीर्षक-पत्रेभ्यः परं विस्तृताः सन्ति । द्वन्द्वस्य सिम्फोनी न केवलं युद्धक्षेत्रेषु अपितु शक्तिकूटनीतियोः सुकुमारसन्तुलने अपि क्रीड्यते ।
अन्ते प्रश्नः अस्ति यत् मद्यसेतुः विभाजनं कर्तुं शक्नोति वा, अथवा तनावान् वर्धयिष्यति वा? उत्तरं जगतः निहितं द्वन्द्वं स्वीकुर्वन् स्यात् – वेदनायाः पार्श्वे यत् सौन्दर्यं वर्तते, विसंगतिमध्ये सामञ्जस्यम्। अस्माकं वैश्विकसमुदायस्य अन्तः विविधानि स्वराणि अवगन्तुं सम्मानयितुं च प्रयत्नशीलाः, अस्माभिः सावधानीपूर्वकं विचारेण, करुणायाश्च सह अस्य जटिलस्य परिदृश्यस्य मार्गदर्शनं करणीयम् इति स्मरणम् अस्ति |.