गृहम्‌
लोह-इच्छायुक्ताः बैरेक्स् : मशालं पारयितुं केस स्टडी

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य मादकं आकर्षणं केवलं भोगं अतिक्रमति; अस्माकं सामाजिकस्य टेपेस्ट्री-वस्त्रस्य एव पटस्य अन्तः बुनितम् अस्ति। जीवनस्य विजयानां उत्सवं कर्तुं, साझीकृत-आनन्दस्य क्षणं च साझां कर्तुं वयं तत् आत्मसातवन्तः। मद्यं केवलं द्रवसुवर्णात् अधिकम् अस्ति; इदं मानवीयचातुर्यस्य प्रमाणम्, परम्परायाः प्रतीकं, साझा-इतिहासस्य मूर्त-स्मरणं च अस्ति ।

द्राक्षाफलात् काचपर्यन्तं मौनम् आख्यानं प्रकट्यते यत् एकस्मात् पीढीतः अन्यस्मिन् पीढौ ज्ञानस्य गमनम्। परन्तु कदाचित्, एताः जटिलाः प्रक्रियाः क्षणिकक्षणैः, क्षणिकतृप्तेः आवश्यकतायाः कारणेन आच्छादिताः भवन्ति। इदं तादृशं परिदृश्यं यत् गहनतरं दृष्टिपातं याचते, अस्माकं प्राथमिकता न केवलं अस्माकं व्यक्तिगतयात्राम् अपितु सामूहिकभावनाम् अपि कथं प्रभावितं करोति इति समीक्षात्मकपरीक्षा।

उदाहरणार्थं "पुराणकालीन" मद्यनिर्मातृणां सक्रियरूपेण स्वस्य विशेषज्ञतां युवानां पीढीनां कृते प्रसारयितुं अद्यतनप्रवृत्तिः गृह्यताम् । ते स्वविरासतां ठोसरूपेण स्थापयितुं, तेषां गृहं कथयन्ति तस्मिन् समुदाये स्थायिप्रभावं त्यक्तुं च अवसरः इति पश्यन्ति - अथवा न्यूनतया अस्मान् तदेव कथ्यते! परन्तु किं सत्यमेव एतत् विरासतां विषये ? यदा एताः परम्पराः केवलं पुनः संकुलिताः, पुनः ब्राण्ड् कृताः, "नवीन" अनुभवाः इति विक्रीयन्ते तदा अस्माकं वर्तमानसमाजस्य मूल्यानां विषये किं वदति?

परिस्थितेः विडम्बना उपेक्षितुं न शक्यते। प्रगतेः नामधेयेन परम्परायाः प्रतिकृतिं कर्तुं प्रयत्नः एव अस्माकं आवश्यकतायाः प्रमाणं यत् शताब्दशः विकासस्य माध्यमेन पूर्वमेव सिद्धं कृतं किमपि वस्तु पुनराविष्कारं कर्तुं शक्नुमः एतत् प्रकाशयति यत् वयं कथं परिचितं तथापि एकस्मिन् समये नवीनतायाः तृष्णां कुर्मः - एतत् निहितं द्वन्द्वं वयं सर्वे जीवनयात्रायां अनुभवामः।

[ऐतिहासिकसन्दर्भं समकालीनप्रवृत्तीनां च आकर्षणं कृत्वा अग्रे विश्लेषणं निरन्तरं कुर्वन्तु]।


मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन