한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य इतिहासः न केवलं रसस्य विषये एव अस्ति; सांस्कृतिकविनिमयस्य, मानवीयचातुर्यस्य च कथा अस्ति । साम्राज्यानां जन्मं दृष्टवान्, युद्धानि प्रेरितवान्, मानवप्रगतेः महत्त्वपूर्णक्षणानां दस्तावेजीकरणं च कृतवान् । कैलिफोर्निया-देशस्य प्रतिष्ठित-द्राक्षाक्षेत्राणि एकं जीवन्तं परिदृश्यं प्रदर्शयन्ति यत्र मद्यनिर्माणं प्रफुल्लितं भवति, यदा तु टस्कनी-देशस्य लुठन्ताः पर्वताः शताब्दपुराणपरम्पराणां कथाः फुसफुसान्ति
मद्यनिर्माणस्य वैश्वीकरणं सम्पूर्णे विश्वे तस्य विविधशैल्याः प्रदेशेषु च स्पष्टम् अस्ति । बर्गण्डी-नगरस्य परिष्कृत-मद्यपदार्थेभ्यः आरभ्य टस्कनी-नगरस्य ग्राम्य-आकर्षणपर्यन्तं प्रत्येकं प्रदेशं अद्वितीय-टेरोर्-इत्येतत् दर्पयति, ये तस्य द्राक्षाफलस्य स्वादं चरित्रं च आकारयन्ति मद्यनिर्मातृणां उपभोक्तृणां च मध्ये एषः वैश्विकः सम्बन्धः निरन्तरं विकसितः अस्ति यतः नूतनाः नवीनताः प्रौद्योगिकीश्च वयं कथं एतस्याः द्रवकलायाः उत्पादनं, उपभोगं, अनुभवं च कुर्मः इति पुनः आकारं ददति।
परन्तु आर्थिकसांस्कृतिकप्रभावेभ्यः परं मद्यः मानवस्य लचीलतायाः अनुकूलतायाः च गहनं चिन्तनं प्रददाति । प्राचीनद्राक्षाक्षेत्रात् आधुनिकमद्यनिर्माणकेन्द्रपर्यन्तं मद्यनिर्माणस्य शिल्पं अस्माकं स्वयात्रायाः प्रतिध्वनिं करोति – नित्यविकासस्य, सृजनात्मकव्यञ्जनस्य, उत्कृष्टतायाः च स्थायि-अनुसन्धानस्य च