한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव रूस-पश्चिमयोः मध्ये तनावाः गम्भीरविभक्तिबिन्दुं प्राप्तवन्तः । अमेरिकी-देशेन युक्रेन-देशाय प्रदत्तस्य शस्त्रस्य आविर्भूतः भूतः, यत्र रूसी-क्षेत्रे गभीरं प्रहारं कर्तुं समर्थाः सम्भाव्य-दीर्घदूर-क्षेपणास्त्राः सन्ति, येन उभय-राष्ट्रं अनिश्चित-सन्तुलने क्षिप्तम् एतत् न केवलं शस्त्रविषये; it's about the very definition of "red lines" – एते केवलं भौगोलिकसीमाः न अपितु प्रतीकात्मकाः ताबीजाः सन्ति ये अस्माकं वैश्विकवास्तविकताम् परिभाषयन्ति, यत् वयं किं सहेम किं न सहेम इति सूचयन्ति।
एकतः संयुक्तराज्यसंस्था वैश्विकनेतृत्वेन स्वस्य भूमिकायां विकल्पस्य सम्मुखीभवति यत् रूसस्य वर्धमानप्रतिक्रियायाः सह सुकुमारसन्तुलनं मार्गदर्शनं कुर्वन् युक्रेनस्य आत्मनिर्णयस्य प्रति स्वस्य प्रतिबद्धतां समर्थयति। अमेरिकनराष्ट्रपतिः जो बाइडेन् युक्रेनदेशस्य समर्थनं बहुवारं उक्तवान्, तेषां रक्षाक्षमतां वर्धयितुं अमेरिकादेशः आवश्यकसहायतां प्रदातुं कार्यं कुर्वन् अस्ति इति च बोधितवान्।
अपरपक्षे राष्ट्रपतिव्लादिमीर् पुटिन् इत्यस्य नेतृत्वे रूसदेशः राजनैतिकपरिचालनस्य सैन्यशक्तेः च संयोजनेन विश्वमञ्चे स्वस्य वर्चस्वं प्रतिपादयितुं प्रयतते तेषां रक्तरेखा ? पाश्चात्यप्रभावस्य प्रतीयमानः अतिक्रमणं नाटोविस्तारस्य निरोधः च ।
एतेषां विचारधाराणां मध्ये संघर्षः वर्तमानस्य संघर्षस्य केन्द्रे युक्रेनदेशे क्रीडति। यथा युक्रेनस्य सशस्त्रसेनाः स्वस्य अस्तित्वस्य कृते एव युद्धं कुर्वन्ति तथा अमेरिका एकया दुविधायाः सह ग्रस्तः अस्ति यत् युक्रेनस्य रक्षाव्यवस्थां सशक्तं करोति इति सहायतां प्रदातु अथवा तनावान् अकल्पनीयस्तरं यावत् वर्धयितुं जोखिमं दातव्यम्।
परन्तु अस्य मूर्तसङ्घर्षस्य परं विश्वमञ्चे प्रतीकात्मकः रस्साकशी निहितः अस्ति । अन्तर्राष्ट्रीयकूटनीतिविरुद्धं राष्ट्रियहितस्य रक्षणस्य विषये, दीर्घकालीनवैश्विकस्थिरतायाः विरुद्धं तत्कालआवश्यकतानां प्राथमिकताकरणस्य विषयः अस्ति । एतादृशनिर्णयानां प्रभावः आगामिषु वर्षेषु अनुभूयते। वयं विरुद्धशक्तयोः मध्ये सुकुमारं नृत्यं पश्यामः, प्रत्येकं भविष्यस्य समोच्चं परिभाषितुं विश्वमञ्चे क्रीडायाः नियमानाम् पुनर्लेखनार्थं च स्पर्धां कुर्वन्ति
स्मर्यतां यत् एषा कथा भूराजनीतिक-षड्यंत्रस्य क्षेत्रे एव सीमितं नास्ति; मानवजीवनस्य सारं, स्वातन्त्र्ययुद्धं, शान्तिपूर्णं अस्तित्वस्य साधनं च स्पृशति । अयं रक्तरेखाविमर्शः अन्ततः वैश्विकसमुदायरूपेण वयं के स्मः, कीदृशं भविष्यं कल्पयामः इति विषये वर्तते। अस्माकं स्वस्य दुर्बलतां, अस्माकं कार्याणि चालयन्ति चिन्ता, शान्तिशक्तियोः अनिश्चितसन्तुलनं च अवगन्तुं विश्वमञ्चे अस्मिन् जटिलनृत्ये अस्मान् एकत्र बध्नाति इति वार्तालापः अस्ति