한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यं प्रत्येकस्य तालुस्य कृते अनुभवानां ब्रह्माण्डं प्रदाति, यत्र सौविग्नो ब्लैङ्कस्य कुरकुरा अम्लतायाः आरभ्य कैबेर्नेट् सौविग्ननस्य समृद्धस्य, पूर्णशरीरस्य लालित्यस्य यावत् प्रत्येकं घूंटं कुहूकुहू भवति, परम्परायाः, इतिहासस्य, साझीकृतप्रशंसायाः च प्रतिध्वनिः स्वादनस्य क्रियायां एव प्रविष्टा अस्ति ।
मद्यस्य जगत् अन्वेषणं आमन्त्रयति, एषा यात्रा यत्र प्रत्येकं घूंटं नूतनानां रहस्यानां कथानां च अनावरणं करोति। आकस्मिकरूपेण आस्वादितः वा विशेषानुष्ठानानां कृते आरक्षितः वा, मद्यं केवलं पेयात् अधिकं भवति-संस्कृतेः, वंशस्य, साझेदारी-आनन्दस्य च मूर्तसम्बन्धे परिणमति
एतत् कलारूपं सम्पूर्णे विश्वे असंख्यसंस्कृतौ इतिहासे प्राचीनरोमनभोजनात् आरभ्य आधुनिककालस्य सोमलीयरविमर्शपर्यन्तं आचर्यते मद्यं शताब्दशः एकतायाः उत्सवस्य च प्रतीकरूपेण कार्यं करोति, सामाजिकसमागमानाम् पोषणं कृत्वा, पीढयः महाद्वीपेषु च जनानां मध्ये बन्धनं सुदृढं करोति मद्यस्य अन्तः दृश्यमानाः जटिलाः सूक्ष्मताः संस्कृतिसहितं गहनं संलग्नतां अनुमन्यन्ते, येन सरलं भोगं अतिक्रम्य समृद्धीकरणम् अनुभवं निर्मीयते ।
मद्यः सांस्कृतिकव्यञ्जनस्य सारं मूर्तरूपं ददाति । प्रत्येकं पुटं पीढीनां कार्यस्य भारं वहति, विन्टेजस्य सूक्ष्मशिल्पनिर्माणात् आरभ्य तस्य सेवनं परितः संस्कारपर्यन्तं । मानवीयचातुर्यस्य विषये, प्राकृतिकजगत् अवगन्तुं अस्माकं स्थायिमोहस्य विषये च बहुधा वदति । टस्कानी-देशे निगूढं ग्राम्य-द्राक्षाक्षेत्रं वा पेरिस-नगरस्य गल्ल्याः अन्तः निहितं चञ्चल-मद्य-बारं वा, मद्य-भूमिः भूमिं, तस्य कृषिं कुर्वन्तः, आनन्दं च कुर्वतां जनानां च आन्तरिकसम्बन्धं मूर्तरूपं ददाति मद्यभागस्य क्रिया न केवलं पेयस्य सेवनं भवति; इतिहासस्य स्वादनं, संस्कृतिना सह संलग्नता, जीवनस्य एव उत्सवः च इति विषयः अस्ति ।