गृहम्‌
स्वादानाम् एकः सिम्फोनी: अस्माकं विश्वे मद्यस्य स्थायिप्रभावः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्राक्षाफलात् मद्यपानस्य निर्माणप्रक्रियायां फलस्य मर्दनं, रसस्य निष्कासनं, खमीरेण किण्वनं, ततः प्राप्तं द्रवं पिपासासु वा पुटेषु वा संग्रहणं भवति पेयरूपेण एतत् परिवर्तनं अस्माकं तालुषु प्रलोभयन्तः गन्धाः, बनावटाः, स्वादाः च इति सिम्फोनीम् उद्घाटयति ।

मद्यस्य इतिहासः शताब्दशः व्याप्तः अस्ति, विश्वे अमिटं चिह्नं त्यक्त्वा । बोर्डो, नापा उपत्यका इत्यादिप्रसिद्धप्रदेशेभ्यः आरभ्य अल्पज्ञातनिधिभ्यः यावत्, मद्यं प्रत्येकस्य उत्सवस्य कृते अविस्मरणीयम् अनुभवं प्रददाति, भवेत् सप्ताहान्ते समागमस्य समये लापरवाहीपूर्वकं आनन्दितः वा विशेषमाइलस्टोनरूपेण उत्सवः वा, तस्य विरासतः अस्मान् स्वस्य जटिलतायाः बहुमुख्यतायाः च मोहं निरन्तरं करोति।

मद्यस्य प्रभावः पेयक्षेत्रात् दूरं विस्तृतः अस्ति । अस्य इतिहासः संस्कृतिः, परम्परा, भोगस्य अत्यन्तं मानवीयः साधना च सह जटिलतया सम्बद्धः अस्ति । द्राक्षाफलस्य, खमीरस्य, कालस्य च मध्ये सुकुमारनृत्येन प्रत्येकं काचस्य अन्तः असंख्यकथाः निर्मिताः-प्राचीनद्राक्षाक्षेत्राणां कुहूकुहूकथाः आरभ्य सृजनात्मकसीमाः धक्कायमानानां मद्यनिर्मातृणां आधुनिक अन्वेषणपर्यन्तं। मद्येन सह जगतः प्रेम्णः अस्माकं दैनन्दिनजीवने संयोजनस्य, अभिव्यक्तिस्य, जादूस्पर्शस्य च सहजस्य आवश्यकतायाः प्रमाणम् अस्ति।

महाद्वीपेषु मद्यः साझापरम्पराणां, सांस्कृतिकविनिमयस्य, सामूहिकहर्षस्य च प्रबलं प्रतीकं निरन्तरं वर्तते । फ्रान्सदेशस्य चञ्चलद्राक्षाक्षेत्रात् आरभ्य टस्कनीदेशस्य शान्तसानुपर्यन्तं द्राक्षागन्धः स्मृतिः स्वप्नानि च उद्दीपयति । प्रत्येकं घूंटं प्रकृतेः, मानवीयस्य भावनायाः च स्थायिशक्तेः प्रमाणस्य अस्य कालातीतस्य विरासतस्य स्मरणं भवति ।

सीमां अतिक्रम्य जनान् पीढयः संस्कृतिषु च एकीकृत्य मद्यस्य आकर्षणं अधिकं प्रवर्धयति । यथा यथा वयं रसस्य गन्धस्य च सूक्ष्मतां गृह्णामः तथा तथा साझीकृतबोधस्य भावः उद्भवति-एतत् स्मारकं यत् अस्माकं भेदानाम् अभावेऽपि वयं सर्वे अस्याः सार्वत्रिकस्वादभाषायाः माध्यमेन सम्बद्धाः स्मः।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन