한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य मादकं जगत् केवलं सेवनं अतिक्रमति; अस्मान् स्वस्य इतिहासे गभीरतरं गन्तुं, प्रादेशिकसूक्ष्मतानां अन्वेषणं कर्तुं, प्रत्येकस्य शीशकस्य पृष्ठतः समर्पणस्य, शिल्पस्य च प्रशंसा कर्तुं च आमन्त्रयति। मद्यनिर्माणस्य कला केवलं तान्त्रिकप्रक्रिया एव नास्ति; इदं कलात्मकतायाः सांस्कृतिकविरासतां च अभिव्यक्तिः अस्ति। फ्रान्सदेशस्य सूर्येण सिक्तप्रदेशेषु द्राक्षाक्षेत्रेभ्यः आरभ्य कैलिफोर्नियादेशस्य शीतलतरपर्वतपरिसरपर्यन्तं मद्यनिर्माणं मानवीयचतुर्यस्य प्रमाणं भवति, सरलसामग्रीणां किञ्चित् उत्तमरूपेण परिणतुं अस्माकं क्षमता च भवति
मद्यस्य जटिलतां ज्ञातुं यात्रा तस्य द्राक्षामूलात् आरभ्यते । विभिन्नाः प्रकाराः विशिष्टस्वादाः, सुगन्धाः, बनावटाः च सन्ति ये अद्वितीयमद्यलक्षणेषु योगदानं ददति । एकस्य cabernet sauvignon इत्यस्य बोल्ड टैनिन्स् संरचनां गभीरतां च प्रदाति, यदा तु pinot noir इत्यस्य नाजुकाः स्वराः एकं सुरुचिपूर्णं जटिलतां प्रददति । यथा यथा भवन्तः मद्यस्य जगति गभीरं गच्छन्ति तथा तथा भवन्तः विविधप्रदेशानां सम्मुखीभवन्ति येषां प्रत्येकं स्वकीयं विशिष्टजलवायुः, मृदास्थितिः च सन्ति । इटलीदेशस्य टस्कानी-देशस्य ज्वालामुखी-मृदासु अथवा चिली-देशस्य सूर्य-सिक्त-द्राक्षाक्षेत्रेषु एते एव कारकाः तत्र उत्पादितानां मद्यस्य अन्तिम-चरित्रं प्रभावितं कुर्वन्ति प्रकृतेः मानवहस्तयोः च मध्ये अयं जटिलः नृत्यः मद्यस्य एकस्मिन् पुटे पराकाष्ठां प्राप्नोति यत् तस्य उत्पत्तिविषये, बेलात् काचपर्यन्तं यात्रायाः, अन्ते च भवतः स्वस्य तालुस्य आस्वादनार्थं कथां कथयति