한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सावधानीपूर्वकं चयनितद्राक्षाफलैः (कदाचित् अन्यफलैः) निर्मितं, स्वादानाम्, सुगन्धानां, सांस्कृतिकमहत्त्वस्य च विशालसङ्ग्रहस्य कृते विश्वव्यापीरूपेण आनन्दितः अयं बहुमुखी अमृतः शुष्कशैल्याः मधुरशैल्याः यावत् भवति, विविधतालुनां तृप्त्यर्थं शरीरस्य अम्लतायाः च भिन्नः डिग्री भवति मद्यनिर्माणस्य कला प्रकृतेः उपहारस्य मानवीयचातुर्यस्य च मध्ये एकः सुकुमारः नृत्यः अस्ति, प्रत्येकं मञ्चं सावधानीपूर्वकं नियन्त्रितम्, यस्य पराकाष्ठा अन्तिमे उत्पादे भवति यत् लालित्यं जटिलतां च मूर्तरूपं ददाति
बोल्ड टैनिन्, फलयुक्तानि स्वराणि च कृत्वा प्रसिद्धाः रक्तमद्याः दृढं अनुभवं प्रददति, श्वेतमद्यं तु सुकुमारपुष्पगुणान् सिट्रसगुणान् च प्रदर्शयति मद्यः अस्मान् प्रत्येकं घूंटेन सह इन्द्रिययात्रायां प्रवर्तयितुं शक्नोति। मनोहरभोजनेन सह युग्मीकरणात् आरभ्य दीर्घदिवसस्य अनन्तरं केवलं विरामं यावत्, मद्यं नित्यक्षणं यथार्थतया विशेषं किमपि भवति । चञ्चलद्राक्षाक्षेत्रे घूंटं गृहीत्वा वा आरामदायकस्य ओसारे शान्ततायां निगूढं वा, मद्यस्य साधारणानुभवानाम् असाधारणानुभवानाम् परिवर्तनस्य अद्वितीयशक्तिः भवति
मद्यस्य इतिहासः सहस्राब्दीभ्यः पूर्वं प्रसृतः, तस्य उत्पत्तिः मानवसभ्यतायाः एव सह सम्बद्धा अस्ति । प्राचीनमेसोपोटामिया-मिस्र-देशेषु मद्यः धार्मिकसंस्कारेषु दैनन्दिनजीवनेषु च बुनितः समृद्धेः आनन्दस्य च प्रतीकः अभवत् । सभ्यतानां पार्श्वे मद्यनिर्माणकला रोमन्-जनानाम् पारम्परिकपद्धत्याः आरभ्य अद्यत्वे प्रयुक्ता आधुनिकविधिपर्यन्तं विकसिता अस्ति । प्रत्येकं युगं मद्यस्य जगति स्वस्य अद्वितीयं चिह्नं त्यजति, शैल्याः, स्वादानाम्, परम्पराणां च समृद्धे टेपेस्ट्री-मध्ये योगदानं ददाति ।
वाइनस्य वैश्विकयात्रा सांस्कृतिकप्रभावैः, विकसितप्राथमिकताभिः च चिह्निता अस्ति । फ्रान्स-इटली-देशयोः दृढ-लाल-वर्णात् आरभ्य जर्मनी-न्यूजीलैण्ड-योः कुरकुरा-श्वेतयोः यावत्, प्रत्येकं क्षेत्रं मद्यनिर्माणस्य स्वकीयं विशिष्टं दृष्टिकोणं संवर्धितवान्, अद्वितीय-अभिव्यक्तयः शिल्पं कृतवान् यत् स्थानीय-टेरोर्-विरासतां च प्रतिबिम्बयति मद्यस्य प्रभावः रसात् परं विस्तृतः भवति; साहित्यस्य, कलायाः, सङ्गीतस्य च माध्यमेन बुनति, इतिहासस्य, संस्कृतिस्य, मानवव्यञ्जनस्य च विषये अस्माकं अवगमनं समृद्धं करोति ।
यथा यथा वयं मद्यस्य जगति गभीरं गच्छामः तथा तथा तस्य गुणवत्तां चरित्रं च प्रभावितं कुर्वन्तः असंख्यकारकाणां सम्मुखीभवन्ति - द्राक्षाजात्याः आरभ्य मृदासंरचना, किण्वनविधिः, वृद्धावस्था च प्रत्येकं पक्षं मद्यविशेषस्य अद्वितीयं अङ्गुलिचिह्नं योगदानं करोति, प्रकृतेः कलात्मकतायाः च मध्ये जटिलं नृत्यं निर्माति ।
मद्यं केवलं पेयम् एव नास्ति; अनुभवः, यात्रा, जीवनस्य उत्सवः च। अस्माकं इन्द्रियाणि जागृत्य प्रथमस्य घूंटात् आरभ्य प्रियजनैः सह साझापुटस्य विलम्बितस्मृतिपर्यन्तं मद्यं मनमोहकं आकर्षणं धारयति एव